<<Previous

Ch. 2, § 13

(龍山和訳:§13)

Next>>

sarvajñabhūmyabhilāṣaṇatayā / tathāgatabalavaiśāradyāveṇikabuddhadharmādhyālambanatayā / pāramitāsaṅgaparyeṣaṇatayā / māyāśāṭhyaparivarjanatayā / yathāvāditathākāritayā / satatasamitaṃ satyavacanānurakṣaṇatayā / tathāgatakulabhūṣaṇatayā / bodhisattvaśikṣānutsarjanatayā / mahāśailendrarājopamasarvajñatācittāprakampanatayā / sarvalokakriyānabhilakṣaṇatayā / utsargalokottarapathopetatayā / atṛptabodhyaṅgasambhāropacayatayā / satatasamitam uttarottaraviśeṣaparimārgaṇatayā / evaṃrūpair bhavanto jinaputrā bhūmipariśodhakair dharmaiḥ samanvāgato bodhisattvaḥ supratiṣṭhito bhavati pramuditāyāṃ bodhisattvabhūmau /

勤修慕楽一切智地。如来十力。四無所畏。仏十八法。専精奉行六度無極。棄捐虚偽。而無諛諂。言行相応。不違心口。所至到処。常順言行。未曽毀乱如来種姓。恒一心念菩薩禁戒。一切智心。不可動揺。猶如太山不可傾覆。普於世間。無所慕楽。求度世業。以化未聞。学於道品。不知厭足。心常勤勤。求殊特事。是為仏子如是像業清浄道事浄菩薩法輒得堅住悦予之地。

貪楽一切智地。常欲得諸仏。力無畏不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩学戒。生薩婆若。心不動如大山王。不楽一切世間諸事。成就出世間善根。集助菩提分法。無有厭足。常求勝中勝道。諸仏子。菩薩摩訶薩。成就如是浄治地法。名為安住菩薩歓喜地。

楽一切智地。欲得諸仏。力無畏。不共法。求助諸波羅蜜法。離諸諂曲。如説能行。常行実語。不汚諸仏家。不捨菩薩戒。生薩婆若。心不動如山王。不楽世間事。成就出世間善根。集善助菩提法無有厭足。常求勝中勝道。菩薩成就如是浄地法。名為安住歓喜地

求一切智地故。求如来力無畏不共仏法故。求諸波羅蜜助道法故。離諸諂誑故。如説能行故。常護実語故。不汚如来家故。不捨菩薩戒故。生一切智心如山王。不動故。不捨一切世間事。成就出世間道故。集助菩提分法。無厭足故。常求上上。殊勝道故。仏子。菩薩。成就如是浄治地法。名為安住菩薩歓喜地

以専希求一切智地。以縁如来力無所畏不共仏法。以求無著波羅蜜多。以離諂誑。以如説行。以常護実語。以不汚仏家而勧於他。以不捨離諸菩薩学。以不傾動薩波若心如大山王。以不離諸世間事而能成就出世間道。以無厭修覚分資糧。以常希求後後勝法。唯諸仏子以如是等諸浄地法相応。菩薩名住安住極喜地中