<<Previous

Ch. 2, § 20

(龍山和訳:§20)

Next>>

yad uta sarvakṣetraikakṣetraikakṣetrasarvakṣetrasamavasaraṇapariśodhanam apramāṇabuddhakṣetraprabhāvyūhālaṃkārapratimaṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetam apramāṇajñānākarasattvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ sarvabuddhakṣetrapariśodhanāya saptamaṃ mahāpraṇidhānam abhinirharati /

又一切国以為一国。又以一国為一切国。而平等御。清浄無穢。其光普照無量仏国。荘厳諸国。永無塵埃。分別清浄章句所帰。聖慧道堂。不可限量。具衆生願。顕示諸仏微妙境界。随其黎庶本行所興。而為現化。法界弘広。察空虚界永無辺幅。究竟本際一切想念。計校合会。無有休息。

又以一切仏土。入一仏土。一仏土。入一切仏土。一一仏土。無量光明荘厳。離諸垢穢。具足清浄道。有無量智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。清浄如是国土。無有休息。

又一切仏土入一仏土。一仏土入一切仏土。一一仏土無量荘厳。離諸垢穢。具足清浄智慧。衆生悉満其中。常有諸仏大神通力。随衆生心。而為示現。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。浄如是国土。無有休息。

又発大願。願一切国土。入一国土。一国土。入一切国土。無量仏土。普皆清浄。光明衆具。以為荘厳。離一切煩悩。成就清浄道。無量智慧衆生。充満其中。普入広大諸仏境界。随衆生心。而為示現。皆令歓喜。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為令一切諸仏刹土復一刹土入於一切諸仏刹土。普皆清浄無量仏刹光明厳具以為荘飾。離諸煩悩成清浄道。無量智性有情充満。普入広大諸仏境界。随諸有情意楽示現皆令歓喜。広大法界尽虚空性窮未来際。一切劫数及仏刹数無有休息。為飾一切諸仏刹土発第七大願。