<<Previous

Ch. 2, § 19

(龍山和訳:§19)

Next>>

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrddhasamatalapraveśasamavarasaraṇānugatendrajālavibhāgadaśadigaśeṣavimātratāvibhāgapraveśajñānānugamapratyakṣatāyai dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryāvatāraṇāya ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati /

一切解此衆生境界。道俗悉達無所不通。普諸仏界広狭麁微。大小所現。有量無量。眇眇難名。曠遠原頂。入于平等。已入平等。暁了諸根。一切羅網解如門閫。入諸十方。以慧遍観。解暢法界虚空原際。則得了入無極弘誓。

又一切世間。広狭極高。無量不可分別。不可移動。不可説麁細。正住倒住。首足相対。平坦円方。随入如是世間。智如帝網。経幻事差別。如是十方。世界差別。皆現前知。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。如是世界。皆現前浄知。無有休息。

又一切世界広狭。及中無数無量。不可分別。不可壊。不可動。不可説。麁細正住倒住。平坦方円。随入如是世界智。如因陀羅網差別。如是十方世界差別。皆現前知。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。如是世界。皆現前知。無有休息。

又発大願。願一切世界。広大無量。麁細乱住。倒住正住。若入若行若去。如帝網差別。十方無量。種種不同。智皆明了。現前知見。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為欲無余一切世界広大無量麁細。乱住覆住仰住帝網差別。入於十方種種異相。皆以随行現前。知見広大法界尽虚空性窮未来際。一切劫数及世界数無有休息。為欲往趣発第六大願。