<<Previous

Ch. 2, § 22

(龍山和訳:§22)

Next>>

yad utāvivartyacakrasamārūḍhabodhisattvacaryācaraṇāya / amoghakāyavāṅmanaskarmaṇe / sahadarśananiyatabuddhadharmatvāya / sahaghoṣodāhārajñānānugamāya / sahaprasādakleśavinivartanāya / mahābhaiṣajyarājopamāśrayapratilambhāya / cintāmaṇivatkāyapratilambhāya / sarvabodhisattvacaryācaraṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdham amoghasarvaceṣṭatāyai navamaṃ mahāpraṇidhānam abhinirharati /

行菩薩道。心得逮転。不退法輪。其身口意。未曽虚妄。適得見仏聞経法教。班宣聖衆。演明智業。適発悦予。消除塵労。致真志性。猶大医王。療衆生病。皆修一切諸菩薩行。以故名曰法界弘広。其虚空界而無崖際。暢当来際。皆知一切無央数劫。衆生行迹。善悪所趣。

又乗不退輪。行一切菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧道。有見我者。心即歓喜。離諸煩悩。如大薬樹王。為得如是心。行諸菩薩道。発如是大願。広大如法性。究竟如虚空。尽未来世。尽一切劫。行不退道。所作不空。無有休息。

又乗不退輪。行菩薩道。身口意業所作不空。衆生見者。即必定仏法。聞我音声。即得真実智慧。有見我者。心即歓喜。離諸煩悩。如薬樹王。為得如是行菩薩道。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。行不退道。所作不空。無有休息。

又発大願。願乗不退輪。行菩薩行。身語意業。悉不唐捐。若暫見者。則必定仏法。暫聞音声。則得実智慧纔生浄信。則永断煩悩。得如大薬王樹身。得如如意宝身。修行一切菩薩行。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為行乗御不退転輪諸菩薩行。為身語意業不唐捐。為暫見者便得決定諸仏法性。暫聞言音便随智証。纔生浄信永断煩悩。為身得成如大薬王。為得身心如如意宝。為当修行大菩薩行。広大法界尽虚空性窮未来際。一切劫数及正行数無有休息。為不唐捐発第九大願。