<<Previous

Ch. 2, § 23

(龍山和訳:§23)

Next>>

yad uta sarvalokadhātuṣv anuttarasamyaksambodhyabhisambodhāya / ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapattyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya / mahābuddhaviṣayaprabhāvajñānānugamāya / sarvasattvadhātuyathāśayabuddhotpādakṣaṇakṣaṇavibhaṅgavibodhapraśamaprāpaṇasaṃdarśanāya / ekābhisambodhisarvadharmanirmāṇaspharaṇāya / ekaghoṣodāhārasarvasattvacittāśayasaṃtoṣaṇāya / mahāparinirvāṇopadarśanacaryābalāvyavacchedāya / mahājñānabhūmisarvadharmavyavasthāpanasaṃdarśanāya / dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya / dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyāabhisambodhisaṃkhyāpratiprasrabdhaṃ mahājñānābhijñābhinirhārāya daśamaṃ mahāpraṇidhānam abhinirharati /
iti hi bhavanto jinaputrā imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ kṛtvā paripūrṇāni daśapraṇidhānāsaṃkhyeyaśatasahasrāṇi yāni bodhisattvaḥ pramuditāyāṃ bodhisattvabhūmau sthito 'bhinirharati pratilabhate ca

在於十方諸仏国土。逮成無上正真之道。為最正覚。入於一切体中毛孔。尽遍衆毛。在所生処。坐仏樹下。転於法輪。現大滅度。修大境界。宣仏慧業。在衆生界。従其本行。興仏現形。頻数開化。滅衆穢行。一成仏道。普通法界。謙下恭順。靡不周悉。一発音響。皆悦一切衆生心性。現大滅度。不毀十力。以大明地。顕示宣布一切法蔵。神足法慧。六通之業。周遊十方諸仏境界。以故名曰法界弘広其虚空界而無崖際。暢当来際無央数劫。当成仏道。致大神通弘誓之鎧。是為仏子菩薩十願。以得親近具足十願。令無央数不可称載諸菩薩衆。心懐悦予。住菩薩地。随時開化

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛頭。示身入胎。出家坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生。所応度者。念念中。得仏道度衆生滅苦悩。知一切法。如涅槃相。以一音声。令一切衆生。皆使歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。大智慧大神通。自在変化故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

又於一切世界。皆得阿耨多羅三藐三菩提。於一毛端。示現入胎出家。坐道場。成仏道。転法輪。度衆生。示大涅槃。現諸如来大神智力。随一切衆生所応度者。念念中得仏道。知一切法如涅槃相。以一音声。令一切衆生。皆発歓喜。示大涅槃。而不断菩薩所行。示衆生大智地。使知一切法皆是仮偽。以大智慧神通自在。出生変化充満法界。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。得仏道事。求大智慧。大神通等。無有休息。諸仏子。菩薩住歓喜地。以十願為首。生如是等百万阿僧祇大願。

又発大願願於一切世界。成阿耨多羅三藐三菩提。不離一毛端処。於一切毛端処。皆悉示現。初生出家。詣道場。成正覚。転法輪。入涅槃。得仏境界。大智慧力。於念念中。随一切衆生心。示現成仏。令得寂滅。以一三菩提。知一切法界。即涅槃相。以一音説法。令一切衆生。心皆歓喜。示入大涅槃。而不断菩薩行。示大智慧地。安立一切法。以法智通。神足通。幻通。自在変化。充満一切法界。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。仏子。菩薩住歓喜地。発如是大誓願。如是大勇猛。如是大作用。以此十願門為首。満足百万阿僧祇大願。

為於一切諸世界中。当証無上正等菩提。為不殊異於一毛道。遍於一切諸毛道中。示生出家道場正覚転大法輪帰大寂滅。為当現証弘仏境界威力智慧。随於一切有情意楽示仏出世。令其所化刹那刹那覚寂証修。為刹那頃以一正覚。普遍一切法寂滅性。為以一音演説法要。令諸有情心皆悦予為示大涅槃而行力不絶。為示大智地。建立一切法為以法智神変幻通。悉能充遍一切世界。広大法界尽虚空性窮未来際。一切劫数及正覚数無有休息。為引発大乗菩薩発起第十大願。唯諸仏子初地菩薩。発如是等諸大誓願諸大勇決諸大出離。菩薩住此極喜地中。十大願門以為上首。引発円満百千阿僧企耶諸余正願。