<<Previous

Ch. 2, § 26

(龍山和訳:§26)

Next>>

tasyaivaṃ bhavati / evaṃ gambhīrāḥ khalu punar ime buddhadharmā evaṃ viviktā evaṃ śāntā evaṃ śūnyā evam animittā evam apraṇihitā evaṃ nirupalepā evaṃ vipulā evam aparimāṇā evam udārā evaṃ durāsadāś ceme buddhadharmāḥ

彼念如是如来道法。甚深微妙巍巍如斯。寂寞無限淡泊無量。空浄無際如此無相。為滅無著為極寛弘。如是無極所入無辺。如此難当況復仏法。誰能限哉。

諸仏子。菩薩作是念。諸仏正法。如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

諸仏子。菩薩作是念。諸仏正法如是甚深。如是離相。如是寂滅。如是空。如是無相。如是無作。如是無染。如是無量。如是広大。如是難壊。

仏子。此菩薩。復作是念。諸仏正法。如是甚深。如是寂静。如是寂滅。如是空。如是無相。如是無願。如是無染。如是無量。如是広大。

復次菩薩作是思惟。諸仏之法如是甚深如是寂静。如是寂滅如是性空。如是無相如是無願。如是無際如是広大。如是無量如是難証。