<<Previous

Ch. 2, § 25

(龍山和訳:§25)

Next>>

sa evaṃ svabhinirhṛtapraṇidhānaḥ karmaṇyacitto mṛducitto 'saṃhāryaśraddho bhavati so 'bhiśraddadhāti tathāgatānām arhatāṃ samyaksambuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamudāgamaṃ bhūmipariniṣpattiṃ vaiśeṣikatāṃ balapariniṣpattiṃ vaiśāradyaparipūrim āveṇikabuddhadharmāsaṃhāryatām acintyāṃ buddhadharmatām anantamadhyaṃ tathāgataviṣayābhinirhāram aparimāṇajñānānugataṃ tathāgatagocarānupraveśaṃ phalapariniṣpattim abhiśraddadhāti samāsataḥ sarvabodhisattvacaryā yāvat tathāgatabhūmijñānanirdeśādhiṣṭhānam abhiśraddadhāti /

如是究竟成其道慧。以是巨尽衆徳之本。成無損秏弘誓之鎧。其心微妙而懐仁和。常抱至誠篤信質朴。以此信楽如来大化。入平等覚本所誓願。而復信楽諸度無極。信入道地殊特之業。信十種力開化十方。信無所畏四事不護而具足是独歩三界。信諸仏法十八不共超絶之義。而無等侶。信諸仏法不可思議。信如来界不可得底。宣伝聖教而不可尽。信入如来無量道業。信諸菩薩其行平等。而無偏讜。住於如来班宣道教。

諸仏子。菩薩決定。発是大願。則得利安心。柔軟心。調順心。善心。寂滅心。和潤心。直心。不乱心。不嬈心。不濁心如是則成信者。楽心信相。分別功徳。信諸仏本所行道。信行諸波羅蜜而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏力無中無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行諸仏功徳智慧威神力等。

諸仏子。菩薩決定発是大願。則得利安心。柔軟心。調順心。寂静心。不放逸心。寂滅心。直心。和潤心。不恚心。不濁心。如是則成信者。楽以信分別功徳。信諸仏本所行道。信行諸波羅蜜。而得増長。信善入諸地得殊勝功徳。信得成仏十力。信具足四無所畏。信不共法不可壊。信諸仏法不可思議。信諸仏自在神力無量無辺。信諸如来無量行門。信従因縁以成果報。挙要言之。信諸菩薩普行。諸仏功徳智慧。威神力等。

仏子。菩薩発如是大願已。則得利益心。柔◎軟心。随順心。寂静心。調伏心。寂滅心。謙下心。潤沢心。不動心。不濁心。成浄信者。有信功用。能信如来。本行所入。信成就諸波羅蜜。信入諸勝地。信成就力。信具足無所畏。信生長不可壊不共仏法。信不思議仏法。信出生無中辺仏境界。信随入如来無量境界。信成就果。挙要言之。信一切菩薩行。乃至如来智地説力故

仏説十地経巻第二 大唐于闐三蔵沙門尸羅達摩於北庭竜興寺 訳
菩薩極喜地之余
復次菩薩如是已発諸大誓願。得堪能心并柔軟心及調柔心。成就浄信能信諸仏正等覚者。本所入行。修証到彼岸修証諸勝地。成就諸力成満無所畏。由不共仏法不可映奪。不可思議諸仏法性引発。無中無辺甚深如来境界。随入無量如来所行信果成就。挙要言之。能信一切菩薩正行。乃至仏地解釈加持