<<Previous

Ch. 3, § 6

(龍山和訳:§6)

Next>>

anṛtavacanāt prativirataḥ khalu punar bhavati /satyavādī bhūtavādī kālavādī yathāvādī tathākārī so 'ntaśaḥ svapnāntaragato 'pi vinidhāya dṛṣṭiṃ kṣāntiṃ ruciṃ matiṃ prekṣāṃ visaṃvādanābhiprāyo nānṛtāṃ vācaṃ niścārayati / kaḥ punar vādaḥ samanvāhṛtya /

又不妄語。不楽虚言。所宣至誠。言辞真正。所伝順理。言不失時。不窃妄語。至於夢中。不演非法。況昼日乎。不為色教。況心念耶。常説正法仏之経典。不出俗辞無益之業。

離於妄語。常真語実語。諦語随語。不作憎悪妄語。乃至夢中。尚不妄語。何況故作妄語。

離於妄語。常真実語。諦語随語。乃至夢中尚不妄語。何況故作。

性不妄語。菩薩常作実語。真語時語。乃至夢中。亦不忍作覆蔵之語。無心欲作。何況故犯。

離虚誑語常作実語真語時語。乃至夢中亦不能覆見忍楽照以誑他意出虚誑語。何況故犯。