<<Previous

Ch. 3, § 7

(龍山和訳:§7)

Next>>

piśunavacanāt prativirataḥ khalu punar bhavati / abhedāviheṭhāpratipannaḥ sattvānāṃ sa netaḥ śrutvāmutrākhyātā bhavaty amīṣāṃ bhedāya / nāmutaḥ śrutvehākhyātā bhavaty eṣāṃ bhedāya / na saṃhitān bhinatti na bhinnānām anupradānaṃ karoti / na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṣate sadbhūtām asadbhūtāṃ vā /

又離両舌。不伝彼此闘乱於人。不誤両盲。未徹視者。使諍不和。不侵犯人。彼間悪言不伝至此。此間悪言不宣到彼。和解諍訟使無怨望。修徳為法令無罪殃。講論経道各有篇章。

離於両舌。無破壊心。此聞不向彼説。彼聞不向此説。於闘諍離散人中。常好和合。

離於両舌。無破壊心。於闘諍離散人中。常好和合。

性不両舌。菩薩於諸衆生。無離間心。無悩害心。不将此語。為破彼故。而向彼説。不将彼語。為破此故。而向此説。未破者不令破。已破者不増長。不喜離間。不楽離間。不作離間語。不説離間語。若実若不実。

離離間語。為諸有情常不破壊。無悩害故而修正行。不将此語為破彼故而向彼説。不将彼語為破此故而向此説。於未壊者令不破壊。已破壊者令不増長。不喜離間不楽離間不説離間語。若実若不実。