<<Previous

Ch. 3, § 9

(龍山和訳:§9)

Next>>

saṃbhinnapralāpāt prativirataḥ khalu punar bhavati / suparihāryavacanaḥ kālavādī bhūtavādy arthavādī dharmavādī nyāyavādī vinayavādī sanidānavatīṃ vācaṃ bhāṣate kālena sāvadānaṃ sa cāntaśa itihāsapūrvakam api vacanaṃ parihāryaṃ pariharati / kaḥ punar vādo vāgvikṣepeṇa /

又不綺語。離于飾辞。言無所犯。未曽伝語。常護身口。終不戯言。而取誤教。況復由利。有獲財宝。貢上帰遺。而宣虚乎。雖身溺死。不演非義。身口相応。言行相副。不失神明不違仏教。

離於綺語。常自守護所可言説。応作不作。常知時語実語。利益語順法語。籌量語不為戯楽語。乃至戯笑。尚不綺語。何況故作。

離無義語。常自守護所可言説。応作不作。常知時語。利益語。順法語。籌量語。乃至戯笑尚無所犯。何況故作。

性不綺語。菩薩常楽思審語。時語実語。義語法語。順道理語。巧調伏語。随時籌量決定語。是菩薩。乃至戯笑。尚恒思審。何況故出散乱之言。

離雑穢語。善思審語時語真語。義語法語。順道理語巧調伏語。有分段語随時籌量有縁起語。乃至戯笑尚恒思審。何況故出散乱之言。