<<Previous

Ch. 3, § 8

(龍山和訳:§8)

Next>>

paruṣavacanāt prativirataḥ khalu punar bhavati / sa yeyaṃ vāg adeśā karkaśā parakaṭukā parābhisaṃjanany anvakṣānvakṣaprāgbhārā grāmyā pārthagjanaky anelākarṇasukhā krodharoṣaniścāritā hṛdayaparidahanī manaḥsaṃtāpakary apriyāmanaāpāmanojñā svasantānaparasantānavināśinī tathārūpāṃ vācaṃ prahāya / yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hṛdayaṃgamā premaṇīyā paurī varṇavispaṣṭā vijñeyā śravaṇīyāniśritā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā sarvasattvahitasukhāvahā samāhitā mana-utplāvanakarī manaḥprahlādanakarī svasantānaparasantānaprasādanakarī tathārūpāṃ vācaṃ niścārayati /

又不罵詈。不演麁辞。不宣悪言。不傷人心。世人所説。口演不仁。悩於他人。不微中人。無所恐畏。常行仁和。不興瞋恨害心向人。不使衆人意懐湯火愁慼之患。口所布言可一切心。柔軟慈和聞者安隠。心中愛楽。喜欲見之。多所悦予。遠近思覩。乃伝此言。久思其言。無厭其辞。

離於悪口。所有言語。麁䵃苦悪。令他瞋悩。又以瞋慢。令他怖畏悩熱。不愛不喜。自壊其身。亦壊於他。如是等語。皆悉捨離。所有言語。甚可喜楽。美妙悦耳。能化人心。和柔具足。多人愛念。能令他人歓喜悦楽。常出如是之語。

離於悪口。所有言語麁獷苦悪。自壊其身。亦壊於他。如是等語。皆悉捨離。

性不悪口。所謂毒害語。麁獷語。苦他語。令他瞋恨語。現前語。不現前語。鄙悪語。庸賤語。不可楽聞語。聞者不悦語。瞋忿語。如火焼心語。怨結語。熱悩語。不可愛語。不可楽語。能壊自身他身語。如是等語。皆悉捨離。常作潤沢語。柔軟語。悦意語。可楽聞語。聞者喜悦語。善入人心語。風雅典則語。多人愛楽語。多人悦楽語。身心踊悦語。

離麁悪語。謂所有語蜥螫麁獷磣刺於他。令他瞋恨背面惨厲。庸浅鄙悪不可楽聞聞者。不悦瞋忿所出。如火焼心令生怨結。意起熱悩不可愛楽。能壊自他心心相続。如是等語悉皆遠離。常作潤沢柔軟悦意。深可楽聞聞者生喜善入於心。風雅典則多人愛楽。多人悦楽。令心踊躍令心悦予。能浄自他心相続語