<<Previous

Ch. 3, § 14

(龍山和訳:§14)

Next>>

sa evaṃ pravicinoti / eṣāṃ daśānām akuśalānāṃ karmapathānāṃ samādānahetor nirayatiryagyoniyamalokagatayaḥ prajñāyante / punaḥ kuśalānāṃ karmapathānāṃ samādānahetor manuṣyopapattim ādiṃ kṛtvā yāvad bhavāgram ity upapattayaḥ prajñāyante / tata uttaraṃ ta eva daśa kuśalāḥ karmapathāḥ prajñākāreṇa paribhāvyamānāḥ prādeśikacittatayā traidhātukottrastamānasatayā mahākaruṇāvikalatayā parataḥ śravaṇānugamena ghoṣānugamena ca śrāvakayānaṃ saṃvartayanti /

彼選択念。奉行十善。不帰三悪地獄餓鬼畜生之処。其十善行得生人間。及生天上三十三天。又能奉行此十善者。成大智慧。思惟其義。畏于三界。興発大哀。不為毀損。従他人聞。所宣音声。得成声聞。

又是菩薩。復深思惟。行十不善道因縁故。則堕地獄畜生餓鬼。行十善道因縁故。則生人処。乃至有頂処生。又是十善道。与智慧和合修行。心劣弱者。楽少功徳。厭畏三界。大悲心薄。従他聞法。至声聞乗。

又深思惟行十不善道。則堕地獄。畜生。餓鬼。行十善道。則生人処。乃至有頂。又是十善道。与智慧和合修行。若心劣弱。楽少功徳。厭畏三界。大悲心薄。従他聞法。至声聞乗。

仏子。此菩薩摩訶薩。復作是念。十不善業道。是地獄畜生餓鬼受生因。十善業道。是人天乃至有頂処受生因。又此上品。十善業道。以智慧修習。心狭劣故。怖三界故。闕大悲故。従他聞声。而解了故。成声聞乗。

復作是念由現受十不善業道。有捺落迦傍生鬼趣。復由現受十善業道。方有人趣乃至有頂受生差別。従此已上由慧行相修習。即此十善業道心狭劣故。怖三界故。闕大悲故。従他聞声而解了故。随声聞行故。成声聞乗。