<<Previous

Ch. 3, § 15

(龍山和訳:§15)

Next>>

tata uttarataraṃ pariśodhitā aparapraṇeyatayā svayaṃbhūtvānukūlatayā svayam abhisambodhanatayā parato 'parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṃpratyayānubodhanena pratyekabuddhayānaṃ saṃvartayanti /

自然中間。修清浄志。不欲仰人。不従他受。自欲意解。求成正覚。好立大哀。不以損耗。志入深要。思十二因。不了無根。得縁覚業。

復有人。行是十善道。不従他聞。自然得知。不能具足大悲方便。而能深入衆因縁法。至辟支仏乗。

若行是十善道。不従他聞。自然得知。不能具足大悲方便。而能深入衆因縁法。至辟支仏乗。

又此上品。十善業道。修治清浄。不従他教。自覚悟故。大悲方便。不具足故。悟解甚深。因縁法故。成独覚乗。

又従此上修治清浄十善業道。非他所引自覚悟故。闕大悲方便故。悟解甚深縁起性故成独覚乗。