<<Previous

Ch. 14, § 14

Next>>

atha khalu bhagavān imā(ṃ) gāthā [a]bhāṣitvā maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayati sma; ārocayāmi te ajita prativedayāmi (te) ye (ime) ajita bodhisatvā mahāsatvā aprameyā asaṃkhyeyā acintyā atulyā a(ga)ṇanīyā (ye i)me yuṣm(ābh)ir adṛṣṭapūrvā ye etarhi pṛthivīvivarāntarebhya; adyudgatā mayai(vaite) ajita bodhisat(v)ā mahāsatvā(ḥ) sarve iha sahe lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya samādapitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitā mayā eva ajita ete bodhisatvā atra bodhisatvadharmeṣu paripācitā niveśitā; pratiṣṭhāpitā(ḥ) parisaṃsthāpitā anuttarāyāṃ samyaksaṃbodhau; avatāritāḥ paribodhitā; ete cājita bodhisatvā mahāsatvā; sarve iha sahāyāṃ lokadhātau heṣṭi-m-ākāśadhātuparigrrahe prativa(santi uddiśanto svādhyāya)nta vicintayanto yoniśamanasikāraprayuktā ('jita ete bodhisatvā mahāsatvā) asaṃgaṇikārā-mā; asaṃgaṇikābhiratā aj(i)ta (ete kulaputrā asaṃsargārāmā a)sa(ṃ)sargābhiratā ete kulaputrā vivekā[bhi]rāmā vivekā(bhiratā ete kulapu)trā anikṣiptadhurā ārabdhavīryā ete kulaputrā; na ete kulaputrā dadānā(ṃ vā) manuṣyāṇāṃ vā upaniśrāya viharaṃti asaṃgacāriṇa ete kulaputrā asaṃgacāryābhiratā (gaṃbhīrābhiratā) ete kulaputrā gaṃbhīradharmārāmaratīratā buddhajñāne 'bhiyuktā(ḥ)

atha khalu bhagavān imā gāthā bhāṣitvā maitreyaṃ bodhisatvam mahā[sahā]satvamm āmantrayate sma // ārocayāmi te ajita prativedayāmi / yeme ajita bodhisatvā mahāsatvā-r-aprameyā 'saṃkhyeyā aciṃtyā 'tulyā 'gaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ye etarhi pṛthivīvivarebhyo niṣkrāntā: mayaivaite ajita: sarve bodhisatvā: asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya samādāpitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitā mayā caite kulaputrā asmin bodhisatvadharmai: paripācitāḥ pratiṣṭhāpitā[r] niveṣitāḥ parisaṃsthāpitā: avatāritāḥ paribodhitā: ete cājita bodhisatvā mahāsatvā-r-asyāṃ sahāyāṃ lokadhātāv adhastai ākāśadhātup[r]arigraha prativasanti sma // svādhyāyoddeśacintāyonisomanaskāraprasṛtā: ete kulaputrā: asaṃgaṇikrārāmā: asaṃsargābhiratā-r-anikṣiptadhurā ārabdhavīryā ajita ete kulaputrā[r] vivekā[bhi]rāmā viveka(bhi)ratā: naite kulaputrā devamanuṣyān upaniśrāya viharanti / asaṃsargacaryābhiratā ete kulaputrā dharmānāmaratiratā: buddhajñāne 'bhiyuktāḥ /

atha khalu bhagavān imā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvam āmantrayate sma - ārocayāmi te 'jita prativedayāmi | ya ime 'jita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyā ye yuṣmābhir adṛṣṭapūrvā ya etarhi pṛthivīvivarebhyo niṣkrāntāḥ | mayaite 'jita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ | mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ | ete cājita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātā adhastād ākāśadhātuparigrahe prativasanti | svādhyāyoddeśacintā yoniśo manasikārapravṛttā ete kulaputrā asaṅgaṇikārāmā asaṃsargābhir atā anikṣiptadhurā ārabdhavīryāḥ | ete 'jita kulaputrā vivekārāmā vivekābhir atāḥ | naite kulaputrā devamanuṣyānupaniśrāya viharanty asaṃsargacaryābhir atāḥ | ete kulaputrā dharmārāmābhir atā buddhajñāne 'bhiyuktāḥ ||

爾時世尊。説此偈已。告弥勒菩薩。我今於此大衆。宣告汝等。阿逸多。是諸大菩薩摩訶薩。無量無数阿僧祇従地*踊出。汝等昔所未見者。我於是娑婆世界。得阿耨多羅三藐三菩提已。教化示導是諸菩薩。調伏其心令発道意。此諸菩薩皆於是娑婆世界之下此界虚空中住。於諸経典読誦通利思惟分別正憶念。阿逸多。是諸善男子等。不楽在衆多有所説。常楽静処懃行精進未曽休息。亦不依止人天而住。常楽深智無有障礙。亦常楽於諸仏之法。一心精進求無上慧。

世尊歎已告弥勒曰。班宣一切。阿逸。欲知此諸菩薩大士衆会無量不可思議各各従地而*踊出者。昔所不見皆集忍界。吾始逮無上正真道成最正覚時。勧悦斯等立不退転。使成大道教授化立。族姓開士大士之衆。処于下方而於其中。有所救護讃経諷誦。思惟禅定専察其帰。欣然悦予楽無為行。諸族姓子。志于恬惔不存遠近。天上人間常応専修。転於法輪無為無会。好深神通法楽為楽。志願精進求于仏慧。