<<Previous

Ch. 14, § 15

Next>>

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata: //

ye bodhisatvā i(mi) aprameyā acintikā yeṣa pramāṇa nāsti: // (ṛddhīya) prajñāya śruter upetā (ba)hukalpakoṭī caritāś ca jñāne; (1)(=37)

mayā ca sarve pariṣācitā ime pari(ṇā)mitā; sarvi mayā ca bodhiya: mamaiva kṣetrasmi vasaṃti caite mamaiva atrā imi bodhisatvā(ḥ) (2)(=38)

sarve ti āraṇyadhutādhimuktāḥ saṃsargabhūmi(ṃ): sada varjayanti; asaṃgabhārī mama eti putrā anuśikṣamāṇā mama cāryam uttamam (3)(=39)

vasaṃti (ā)kāśaparigrahasmi(ṃ) kṣetrasya heṣṭina imasya paṇḍitāḥ samudānayantā ima(m a)grabodhim udyukta rātriṃdivam apramattāḥ (4)(=40)

ārabdhavīryā(ḥ) (smṛtimanta sarve pra)jñābalasmi(ṃ) sthita aprameye viśāradā dharma (kathenti citraṃ prabhasvarāḥ putra mamai)ti sarve 5(=41)

ma[ma]yā ca prāpten' imam agrrabodh(iṃ nagare gajāyāṃ drumamūlam āśṛtam a)nu(t)taraṃ vartiya dharmacakrraṃ pariṇāmitā(ḥ) sarvi 'ha (agrabodhiya:) (6)(=42)

(anāsrav)ābhūmi imā mi vācā śṛṇotha sarve mama pattiyātha evaṃciraṃ prāpta (ma)yā 'grabodhi(ḥ) paripācitāś ca maya eti satvā; (7)(=43)

atha khalu bhagavāṃs tasyām velāyām imā gāthā abhāṣata //

ye bodhisatvā ima aprameyāḥ acintiyā yeṣu pramāṇu nāsti /
ṛddhīya prajñāya śruten' upetāḥ bahukalpakoṭīś caritāś ca jñāne // 37 //

paripācitāḥ sarvi mayeti bodhaye mamaiva kṣetresmi vasanti cete /
paripācitāḥ sarvi mamaiva ete mamaiva putrāś c' imi bodhisatvāḥ // 38 //

sarve ta āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjjayanti /
asaṃgacārī ca mamaiti putrāḥ mamottamāṃ[ś] carya 'nusikṣamāṇāḥ // 39 //

vasanti ākāśaparigrahesmiṃ kṣetrasya 'dhasteparibhoga vī-rāḥ /
samudānayantā imam agrabodhiṃ udyukta rātrindivam apramattāḥ // 40 //

ārabdhavīryāḥ smṛtimanta sarve prajñābalesmi sthita aprameye /
viśāradā dharma kathenti caite prabhāsvarāḥ putra mamaita sarve // 41 //

mayā ca prāpya imam agrabodhiṃ nagare gayāyāṃ drumamūli tatra / anuttaraṃ varttiyi dharmacakraṃ paripācitā(ḥ) sarvi ihāgrabodhau // 42 //

anāśravā bhūta iyam mi vācā śruṇitva sarve mama śraddadhadhvaṃ /
evaṃcira(ṃ) prāpta mayā 'grabodhī paripācitāś caiva mayaiva sarve // 43 //

atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata -

ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti /
ṛddhīya prajñāya śruten upetā bahukalpakoṭīcaritāś ca jñāne // saddhp_14.37 //

paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite /
paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ // saddhp_14.38 //

sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti /
asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ // saddhp_14.39 //

vasanti ākāśaparigrahasmin kṣetrasya heṣṭhā paribhāgi vīrāḥ /
samudānayantā imam agrabodhiṃ udyukta rātriṃ divam apramattāḥ // saddhp_14.40 //

ārabdhavīryā smṛtimanta sarve prajñābalasmin sthita aprameye /
viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve // saddhp_14.41 //

mayā ca prāpya imam agrabodhiṃ nagare gayāyāṃ drumamūli tatra /
anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau // saddhp_14.42 //

anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam /
evaṃ ciraṃ prāpta mayāgrabodhi paripācitāś caiti mayaiva sarve // saddhp_14.43 //

爾時世尊欲重宣此義。而説偈言

阿逸汝当知 是諸大菩薩 
従無数劫来 修習仏智慧 
悉是我所化 令発大道心 
此等是我子 依止是世界 
常行頭陀事 志楽於静処 
捨大衆憒閙 不楽多所説 
如是諸子等 学習我道法 
昼夜常精進 為求仏道故 
在娑婆世界 下方空中住 
志念力堅固 常懃求智慧 
説種種妙法 其心無所畏 
我於伽耶城 菩提樹下坐 
得成最正覚 転無上法輪 
爾乃教化之 令初発道心 
今皆住不退 悉当得成仏 
我今説実語 汝等一心信 
我従久遠来 教化是等衆

於時世尊而歎頌曰

今此無数 諸菩薩衆 不可思議 
無能限量 造行億数 不可限劫
殖積神足 博問智慧 吾悉勧誘 
於大聖道 今仏一切 皆授其決 
斯諸菩薩 悉仏衆子 皆為住止 
於吾国土 悉捨棄離 諸所習地 
一切皆処 閑居得度 *斯諸仏子 
所行無為 精修学習 奉遵上道 
斯聡哲者 在*于下方 今日故来 
摂護国土 昼夜精進 無有逸慢 
積累徳行 分別仏道 常行勤修 
立於慧力 一切意堅 而無限量
志常勇猛 思惟法典 普悉是吾 
達清浄子 吾初逮成 為仏道時 
在於城中 若樹無著 則便講演 
無上法輪 勧立其志 於尊仏道 
今仏所説 至誠無漏 聞仏歎詠 
皆当信之 開化発起 此諸群英 
従久曩来 立尊正道