<<Previous

Ch. 14, § 18

Next>>

atha khalu maitrey(o bodhisatvo mahāsatvas tasyāṃ velāyāṃ) bhagavantam imābhi(r) gāthābhir adhvabhāṣīt

yadā 'pi jāt(aḥ kapilāhvayasmiñ cckā)kyakulāto; abhi(ni)ṣkrramitvā; prāpto 'si bodhiṃ nagare gajāyāṃ kālo hy ayaṃ alpaka lokanāyaka: (1)(=44)

ime ca te anyi viśāradā(ḥ) sutā bahukalpakoṭī caritā mahāgaṇī ṛddhibalasmi(ṃ) sthita aprameye suśikṣitā(ḥ) prajñabale gati(ṃ)gatā; (2)(=45)

anopaliptā(ḥ) padumaṃ ca vāriṇā bhitvā mahī(ṃ) ye iha adya udgatāḥ kṛtāṃjalīḥ sarvi sthitāḥ sagoravā(ḥ) smṛtimanta lokādhipatisya agrataḥ (3)(=46)

kathaṃ imaṃ adbhūta edṛśaṃ te katha śraddadhiṣyaṃt' imi bodhisatvā(ḥ) vicikitsanirghātana bhāṣa tāya(ka) ta(t) tvaṃ ca darśehi yathaiṣa arthaḥ 4(=47)

yathā hi puruṣo bhavi kaścid eva daharo cayena śiśu kṛṣṇakeśa(ḥ) jānī(ya) yo viṃśa athottare vā darśeya putrā(ṃ) śatavarṣajātā(ṃ) 5(=48)

vā(lībhi pa)litebhi ca te bhaveyur eṣaś ca asmāka pibeti brūyu; du(ḥ)śraddadheyaṃ bhavi loka sarvaśo daharasya putrā imi evarūpā(ḥ) 6(=49)

emeva bhagavāṃ pi navo vayena ime ca vijñā bahu bodhisatvā(ḥ) smṛtimanta prajñāya (v)i(śāradāś ca suśikṣitāḥ) kalpasahasrakoṭibhi; (7)(=50)

dhṛtimanta prajñāya vicakṣa(ṇāś ca prāsādikā darśanikāś ca sarve vi)śāradā dharmaviniścayeṣu parisaṃstut(ā lokavināyakebhiḥ) (8)(=51)

(asaṃgacārī pa)vane vasanti ākāśadhātūya aniśṛtā; sadā dhy(āne ratā lokahitasya) putrā; paryeṣamāṇā ima buddhabodhim 9(=52)

kathan nu śrāddheyaṃ (idaṃ bhave)ta parinirvṛte lokavināyakebhi; vi(ci)kitsa-m-asmāka na kadāci tatra śṛṇoma yaṃ saṃmukha nāyakasya 10(=53)

vicikitsa kṛtvāna imasmi sthāne mā durgatiṃ gacchiya bodhisatvāḥ taṃ vyākarohi bhagavan yathāvat katha bodhisatvāḥ paripācitā ime 1(1)(=54) //

saddharmapuṇḍarīke mahāv(ai)tulyasūtraratne pṛthivīsamudgatabodhisatvaparivarto nāma: paṃcadaśamaḥ samāpta(ḥ) 15 //

atha khalu maitreyo bodhisatvo mahāsatvas tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata //

yadā 'si jāta(ḥ) kapilāhvayesmi(ṃ) śākyādhivābhe abhiniṣkramitvā /
prāpto 'si bodhin nagare gayāhvaye kālo 'yam alpas tatu lokanātha // 44 //

ime ca te 'nye suvisāradā (ba)hū ye kalpakoṭī caritā mahāgaṇī /
ṛddhībale ca sthita aprakampitā(ḥ) suśikṣitā(ḥ) prajñabale gatiṃgatāḥ // 45 //

anūpaliptā(ḥ) padumaṃ suvāriṇā bhitvā mahī(ṃ) ye iha adya āgatāḥ /
kṛtāñjalī sarvi sthitā(ḥ) sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // 46 //

kathaṃ imām adbhutam īdṛśan te taṃ śraddadhisyanti 'mi bodhisatvāḥ /
vicikitsanirghātanahetu bhāṣa taḥ tvaṃ caiva darsehi yathaiva arthaḥ // 47 //

yathā 'pi puruṣo iha kaścid eva daharo bhaveyā śiṣu kṛṣṇakeśaḥ /
jātyā ca so vimśati uttare vā darśeyu putrāñ cchatavarṣajātān // 48 //

valīṣu paliteṣu ca te vadeyuḥ eṣo ca no dehakaro[ṃ] 'ti brūyuḥ /
du(ḥ)śraddadhaṃ tad bhavi lokanātha: daharasya putrā imi evarūpāḥ // 49 //

emeva bhagavāṃs va navo cayeta: ime ca vijñā bahu bodhisatvāḥ /
smṛtimanta prajñāya viśāradāś ca suśikṣitā(ḥ) kalpasahasrakoṭiṣu // 50 //

dhṛtimanta prajñāya viśāraṇāś ca prāsādikā darśaniyāś ca sarve /
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // 51 //

asaṃgacārī pavane vasanti ākāśadhātūṣu aniśritā(ḥ) sadā /
jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmiṃ // 52 //

kathan nu śraddheyam ida(ṃ) bhaveyā parinirvṛte lokavināyakesmiṃ /
vicikitsa-m-asmā(ka) [n]na kadācid asti śṛnom-atha saṃmukhi lokanāthāt // 53 //

vicikitsa kṛtvāna-m-imasmi sthāne gaccheta mā durgati bodhisatvāḥ /
taṃ vyākuruṣva bhagavan yathāvat katha bodhisatvā(ḥ) paripācitā ime // 54 //

bodhisatvapṛthivīvivarasamudgamaparivartto nāma caturdaśamaḥ //

atha khalu maitreyo bodhisattvo mahāsattvas tasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata

yadāsi jāto kapilāhvayasmiñ śākyādhivāse abhiniṣkramitvā /
prāpto 'si bodhiṃ nagare gayāhvaye kālo 'yam alpo 'tra tu lokanātha // saddhp_14.44 //

ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī /
ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ // saddhp_14.45 //

anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ /
kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ // saddhp_14.46 //

kathaṃ imaṃ adbhutam īdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ /
vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ // saddhp_14.47 //

yathā hi puruṣo iha kaś cid eva daharo bhaveyā śiśu kṛṣṇakeśaḥ /
jātyā ca so viṃśatir uttare vā darśeti putrāñ śatavarṣajātān // saddhp_14.48 //

valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ /
duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ // saddhp_14.49 //

emeva bhagavāṃś ca na bodhayema ime ca vijñā bahubodhisattvāḥ /
smṛtimanta prajñāya viśāradāś ca suśikṣitāḥ kalpasahasrakoṭiṣu // saddhp_14.50 //

dhṛtimanta prajñāya vicakṣaṇāś ca prāsādikā darśaniyāś ca sarve /
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi // saddhp_14.51 //

asaṅgacārīva vane vasanti ākāśadhātau satataṃ aniśritāḥ /
jānanti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim // saddhp_14.52 //

kathaṃ nu śraddheyam idaṃ bhaveyā parinirvṛte lokavināyakasmin /
vicikitsa asmāka na kā cid asti śṛṇomathā saṃmukha lokanāthā // saddhp_14.53 //

vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ /
tvaṃ vyākuruṣva bhagavan yathāvat katha bodhisattvāḥ paripācitā ime // saddhp_14.54 //

ity āryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivarasamudgamaparivarto nāma caturdaśamaḥ ||

爾時弥勒菩薩欲重宣此義。而説偈言

仏昔従釈種 出家近伽耶 
坐於菩提樹 爾来尚未久 
此諸仏子等 其数不可量 
久已行仏道 住於神通力 
善学菩薩道 不染世間法 
如蓮華在水 従地而*踊出 
皆起恭敬心 住於世尊前 
是事難思議 云何而可信 
仏得道甚近 所成就甚多 
願為除衆疑 如実分別説 
譬如少壮人 年始二十五 
示人百歳子 髪白而面皺 
是等我所生 子亦説是父 
父少而子老 挙世所不信 
世尊亦如是 得道来甚近 
是諸菩薩等 志固無怯弱 
従無量劫来 而行菩薩道 
巧於難問答 其心無所畏 
忍辱心決定 端正有威徳 
十方仏所讃 善能分別説 
不楽在人衆 常好在禅定 
為求仏道故 於下空中住 
我等従仏聞 於此事無疑 
願仏為未来 演説令開解 
若有於此経 生疑不信者 
即当堕悪道 願今為解説 
是無量菩薩 云何於少時 
教化令発心 而住不退地

於是弥勒大士。於世尊前歎斯頌曰

譬如有人 現生老子 能仁至聖 
棄国捐王 生於城中 而得仏道 
導師近爾 布属尠少 今此諸楽 
不退転子 無数億劫 行救大衆 
神足之力 住不可動 学智慧強 
靡所不入 今来至*斯 在所開通 
如水蓮華 悉無所著 威神尊重 
志超於世 住立恭粛 一切叉手 
諸菩薩衆 如是色像 為如之何 
誰当信此 *惟願大聖 加哀示現 
剖判分別 如審諦*誼 譬如有人 
而為士夫 年既幼少 髪美且黒 
其人年歳 二十有五 而能産生 
百歳之男 養育澡洗 随時衣食 
是我等父 而為最勝 一切世間 
無有信者 幼稚年少 而生*斯子 
如是世尊 我等無失 無数菩薩 
如来集会 心強智慧 又無所畏 
無数億劫 所学審諦 志懐明哲 
其目通達 威神巍巍 顕現端*正 
而勇意猛 暁了法律 為雄導師 
所見諮嗟 而竄山巌 静行無為 
如虚空界 悉無所著 禅定精進 
為安住子 而心志求 於此仏道 
而何所人 当信此言 若於導師 
滅度之後 吾等於此 而無狐疑 
仏前目覩 則聞菩薩 於是之処 
初学罔然 将無菩薩 帰於悪道 
示何勧発 化*斯等倫 *惟願世尊 
覼縷解決