<<Previous

Ch. 14, § 17

Next>>

tad yathā ('pi) nāma bhagavan kaści(d eva) puruṣo navo daharas taruṇa; śiśu(ḥ) kāḍakeśa; prathama-(yo)vanasamanvāgata(ḥ) pa(ṃ)caviṃśadvarṣo jātyā bhavet sa ca varṣaśatika(ṃ) putrān darśayed evaṃ ca vaded e(te) ca va(rśa)śatikāḥ puruṣā mama putrā iti; te ca varṣaśatikāḥ puruṣā evaṃ vadeyur eṣ(o) 'smākaṃ pitā janaketi; tasya puruṣasya bhagavaṃ (ta)t vacanaṃ aśrraddadheyaṃ bhavet lokasya paramaduśśrā(d)dheyaṃ evam eva bhagavan bhagavāṃś cacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhi(ṃ) ime ca bodhisatvā mahāsatvā bahavo [ca teṣāṃ] (aprameyā) 'saṃkhyeya bahukalpakoṭinayutaśatasaha(sracīrṇacaritabrahma)caryā dīrgharātraṃ kṛtaparikarmāṇa; kṛtaniścayā (buddhajñāne samādhimukhaśatasa)hasrasamāpadyananyutthānakuśalā: ma(hābhijñāḥ kṛtaparikarmāṇaḥ paṇḍitā) buddhabhūmyā(ṃ) saṃgītikuśalās tathāgatapraśneṣu; āścaryā(dbhutā lokasya mahāvī)ryabalasthāmaprāptā; tā(ṃ)ś ca bhagavā[n]n evaṃ vadati mayaite ādita e(va samādapi)tāḥ pariṇāmitāś ca paripācitāś cātra bodhisatvabhūmāv iti; anuttarāṃ samyaksaṃbodhim abhisaṃbuddhena me eṣa sarvavīryabalaparākrrama; kṛta iti kiñ c[ch]āpi vayaṃ bhagavaṃs tathāgatasya śraddhayā gamiṣyāma ananyathāvādī tathāgata iti; ta(thā)gata (eva) etam arthaṃ jānamāno jānīyāṃ navayāna[ṃ]saṃprasthitā; khalu punar bhaga(van) (bo)dh(i)satvā atra sthāne vicikitsām āpatsyaṃti te tathāgatasya parinirvṛtasyedam evarūpaṃ dharmaparyāyaṃ śrutvā na śraddadhāsyaṃti na pattīyiṣya(ṃ)ti; nādhimokṣayaṃti; te bhagavan [(sa)tvā] dharmanyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyaṃti; dharmavyasanasaṃvartanīyena ca karmābhisaṃskāreṇa kṛtenopacitena apāyagāmino bhaviṣyaṃti; sādhu bha(gavann) etam arthaṃ deśehi yathā vayaṃ caiva nissaṃśayā atra dharmeṣu bhavema (anāgate cādhvani) bodhisatvayānikā; kulaputrāś ca kuladuhi(taraś cemaṃ dharmaparyāyaṃ śrutvā na) vicikitsam āpadyeta

tad yathā 'pi nāma bhagavaṃ kaś cid eva puruṣo navo dahraḥ śiṣuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṅśativarṣo jātyā bhavet / sa varṣaśatikāṃ putrān darśayed evañ ca vadet / ete kulaputrā mama putrā iti / te ca varṣaśatikāḥ puruṣā evam vadeyur eṣo 'smākaṃ pitā janaka iti / tasya ca puruṣasya bhagavaṃs tad vacanam aśraddheyam bhavel lokasya du(ś)śraddheyaṃ / evam eva bhagavān nacaritābhisaṃbuddhas tathāgato 'nuttarāṃ samyaksaṃbodhim ime ca bodhisatvā mahāsatvā bahvaprameyā bahukalpakoṭīnayutasatasahasracīrṇṇacaritabrahmacaryā dīrgharātriṃ kṛtaniścayā(s) tathāgatajñāne samādhimukhaśatasahasrasamāpadyanabhyutthānakuśalā: mahābhijñā(ḥ) kṛtaparikarmāṇaḥ paṇḍitā bu(ddha)bhūmau saṃgītikuśalāḥ tathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ / tā(ṃ)ś ca bhagavā[n]n evam vadati / mamaivaite ādita eva samādāpitāḥ paripācitāḥ pariṇāmitāś cāsyāṃ bodhisatvabhūmāv ity anuttarāṃ samyaksaṃbodhim abhisambuddhena mayaiṣa: sarvavīryaparākramaḥ kṛta iti / kiñ cāpi vayaṃ bhagavans tathāgatasya śraddhayā gamiṣyāmaḥ / ananyathāvādī tathāgata iti tathāga-ta evainam arthañ jānīyā(n) navayānasaṃprasthitā(ḥ) khalu punar bhagavan bodhisatvā vicikitsām āpatsyante atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddadhāsyanti nādhimokṣyante / te tena bhagavan dharmavyasanasamvarttanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti / tat sādhu bhagavān etam evārthaṃ deśayasva / yad vayaṃ nissaṃsayā 'smin dharme bhavemā ('nā)gate 'dhvani bodhisatvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeyur iti //

tadyathāpi nāma bhagavan kaś cid eva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet | sa varṣaśatikān putrānādarśayed evaṃ ca vadet | ete kulaputrā mama putrā iti | te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ | eṣo 'smākaṃ pitā janaka iti | tasya ca puruṣasya bhagavaṃs tadvacanam aśraddheyaṃ bhavel lokasya duḥśraddheyam | evam eva bhagavann acirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayāḥ buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalā mahābhijñāparikarmaniryātā mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītikuśalās tathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthām aprāptāḥ | tāṃś ca bhagavān evaṃ vadati | mayaita ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ pariṇāmitāś cāsyāṃ bodhisattvabhūmāv iti | anuttarāṃ samyaksaṃbodhim abhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti | kiṃ cāpi vayaṃ bhagavaṃs tathāgatasya vacanaṃ śraddhayā gamiṣyāmaḥ | ananyathāvādī tathāgata iti | tathāgata evaitam arthaṃ jānīyāt | navayānasaṃprasthitāḥ khalu punar bhagavan bodhisattvā mahāsattvā vicikitsām āpadyante | atra sthāne parinirvṛte tathāgata imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti | tatas te bhagavan dharmavyasanasaṃvartatīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti | tatsādhu bhagavann etam evārthaṃ deśaya yad vayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyerann iti ||

世尊。如此之事世所難信。譬如有人。色美髪黒年二十五。指百歳人言是我子。其百歳人。亦指年少言是我父生育我等。是事難信。仏亦如是。得道已来其実未久。而此大衆諸菩薩等。已於無量千万億劫。為仏道故懃行精進。善入出住無量百千万億三昧。得大神通久修梵行。善能次第習諸善法。巧於問答人中之宝。一切世間甚為希有。今日世尊方云得仏道時初令発心教化示導。令向阿耨多羅三藐三菩提。世尊得仏未久。乃能作此大功徳事。我等雖復信仏随宜所説。仏所出言未曽虚妄。仏所知者皆悉通達。然諸新発意菩薩。於仏滅後。若聞是語或不信受。而起破法罪業因縁。唯然世尊。願為解説除我等疑。及未来世諸善男子。聞此事已亦不生疑。

弥勒又啓。欲引微喩。譬如士夫年二十五。首髪美黒姿体鮮沢。被服璨麗端厳殊妙。常懐恐懼見百歳子。其父謂言。族姓子来。爾則我子。其百歳子謂二十五歳人是我之父。父則察知口自説言。是我之子。如是世尊。世俗之人所不信者。而令得信。仏亦如是。成仏未久。今有若干億百千数。久修梵行長夜倚在*於道慧。勧進現在無量之衆。暁了坐定起立方便。成大神通聡明智慧。住于仏地習仏慧*誼。於世希有*建大聖力。世尊往古。亦復教化于斯品類。誘導建立於菩薩地当成無上正真之道致諸正覚。悉行方便所作已辦。今我*以受信誓誠諦。探暢既往断析此*誼。其唯如来。新学菩薩心懐猶予。所不及知。如来滅後聞是経典。終不信也。*以有猶予不遵此法。亦不勧楽。当獲罪釁。善哉世尊。現説此*誼。其有狐疑於*斯典者。当来末世諸学大乗。設使聞者令不沈吟。