<<Previous

Ch. 4, § 5

Next>>

atha sa bhagavan daridrrapuruṣa āhāracīvara(ṃ) paryeṣamāṇo 'nupūrveṇa yena tasya mahādhanahiraṇyasuvarṇakośakoṣṭhāgārasya puruṣasya niveśanaṃ tenopasaṃkrrameta; atha khalu bhagavan sa tasya daridrrapuruṣasya svapitā niveśanadvāre mahatyā brāhmaṇapariṣadā mahatyā kṣatriyapriṣadā mahatyā viṭchūdragṛhapatipariṣadā parivṛtaḥ puraskṛto mahāsīhāsane sapāda(pīṭhe) suvarṇarūpyapratimaṇḍite upaviṣṭa hiraṇyasuvarṇakoṭi(nayuta)śatasahasrai; vyavahāraṃ kurvan vālajavenikā(bhi)ś copavījyaṃta; mahāratnavitānavitānite pṛthivīpradeśe; nānāratnakusumabhikīrṇe ratnadāmābhipralaṃbitā; mahatyā śrriyā dedīpyamāna; mahatyā(ṃ) gṛhapatipariṣadi madhyaupaviṣṭa-m-anekānāṃ ca suvarṇakoṭīnāṃ bhājanam adrrākṣīc ca sa daridrrapuruṣas taṃ svaṃ pitara(ṃ) niveśanadvāre evaṃrū(pa)yā ṛddhya samanvāgataṃ mahatā janakāyena parivṛtaṃ puraskṛta(ṃ) gṛhapatikṛtyaṃ kurvāṇa(ṃ) dṛṣṭvā ca punaḥ sa daridrrapuruṣo bhītas trastaḥ saṃvignaḥ saṃhṛṣṭaromakūpaḥ samudvignamanā evaṃ ca cintayāmāsa; sahasevāyaṃ me rājā vāsādito rājaputro vā rājapratirūpako vā puruṣo nāstīhāsmākaṃ kiñcit karma gacchāma vayaṃ yena yena daridrravīthiṃ tatrāsmākam āhāracīvaram alpakisareṇotpatsyate alaṃ me iha cīvara-m-āhāraparyeṣṭyā alaṃ me iha cira(ṃ) vilaṃbitena mā haivāham iha viṣṭhīkārako gṛhyeyaṃ anyataraṃ vā doṣam anuprāpsyāmi

atha sa bhagavaṃ daridrapuruṣa āhāracīvara(ṃ) paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇāsuvarṇṇadhanadhānyakoṣakoṣṭhāgārasya puruṣasya nivesa(na)n tenopasaṃkramet / atha bhagavan sa tasya daridrapuruṣasya pitā svake niveṣanadvāri mahatyā brāhmaṇakṣatriyagṛhapatiṣarṣadā parivṛtaḥ puraskṛto mahāsaṃhāsane sapādapīṭhe suvarṇṇarūpyapratimaṇḍite upaviṣṭaḥ hiraṇyakoṭīśatasahasrai(r) vyavahāraṃ kurvaṃ vālavyajanena parivījyamāno vitatavitāne pṛthivīpradese muktakusumābhikīrṇṇe ratnadāmābhipralambite mahatyā ṛ(d)dhyā upaviṣṭaḥ (syāt) adrākṣīt / sa bhagavan daridrapuruṣa[:]s taṃ svakaṃ pitaraṃ svake niveṣaṇadvāre evaṃrūpayā ṛ(d)dhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇaṃ kṛṣṭvā ca punar bhītas trastaḥ saṃvignaḥ saṃhṛṣitaromakūpajāta: udvignamanasa evañ cintayāmāsa / sahasaivāyam mayā rājā vā (rā)ja[ja]mātro vā āsādito nāsty asmākam iha kiñcit karma gacchāma vayaṃ yena daridravīthī tatrāsmākam āhāracīvaram alpakṛcchreṇaivo(tpa)tsyate / alam me iha ciraṃ vilaṃbitena mā haivāham iha veṣṭiko vā gṛhyeya-m-anyataraṃ vā doṣam anuprāpnuyāt //

atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet | atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt | adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam | dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa - sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ | nāstyasmākam iha kiṃ cit karma | gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaram alpakṛcchreṇaiva utpatsyate | alaṃ me ciraṃ vilambitena | mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣam anuprāpnuyām ||
Qu'ensuite, ô Bhagavat, le pauvre homme cherchant de la nourriture et des vêtements, arrive de proche en proche jusqu'à la maison de l'homme riche, possesseur de beaucoup d'or, etc. Que le père de ce pauvre homme se trouve à la porte de sa maison, entouré d'une foule nombreuse de Brahmanes, de Kcliattriyas, de Vâiçyas, de Çûdras, dont il reçoit les hommages, assis sur un grand trône que soutient un piédestal orné d'or et d'argent; qu'il soit occupé à des affaires de milliers de kôtis de Suvarnas, éventé par un chasse-mouche, sous un vaste dais dressé sur un terrain jonché de fleurs et de perles, auquel sont suspendues des guirlandes de pierreries, entouré en un mot de toute la pompe de l'opulence. Que le pauvre homme, ô Bhagavat, voie son propre père assis à la porte de sa maison, au milieu de cet appareil de grandeur, environné d'une foule nombreuse de gens, occupé aux affaires d'un maître de maison; et qu'après l'avoir vu, effrayé alors, agité, troublé, frissonnant, sentant ses poils se hérisser sur tout son corps, hors de lui, il réfléchisse ainsi : Sans contredit, le personnage que je viens de rencontrer est ou le roi, ou le ministre du roi. Je n'ai rien à faire ici; allons-nous-en donc. Là ou est le chemin des pauvres, c'est là que j'obtiendrai des vêtements et de la nourriture sans beaucoup de peine. J'ai tardé assez longtemps; puissé-je ne pas être arrêté ici et mis en prison, ou puissé-je ne pas encourir quelque autre disgrâce !
Meanwhile, Lord, the poor man in search of food and clothing was gradually approaching the house of the rich man, the owner of abundant bullion, gold, money and corn, treasures and granaries. And the father of the poor man happened to sit at the door of his house, surrounded and waited upon by a great crowd of Brâhmans, Kshatriyas, Vaisyas, and Sûdras; he was sitting on a magnificent throne with a footstool decorated with gold and silver, while dealing with hundred thousands of kotis of gold-pieces, and fanned with a chowrie, on a spot under an extended awning inlaid with pearls and flowers and adorned with hanging garlands of jewels; sitting (in short) in great pomp. The poor man, Lord, saw his own father in such pomp sitting at the door of the house, surrounded with a great crowd of people and doing a householder's business. The poor man frightened, terrified, alarmed, seized with a feeling of horripilation all over the body, and agitated in mind, reflects thus: Unexpectedly have I here fallen in with a king or grandee. People like me have nothing to do here; let me go; in the street of the poor I am likely to find food and clothing without much difficulty. Let me no longer tarry at this place, lest I be taken to do forced labour or incur some other injury.

世尊。爾時窮子。傭賃展転遇到父舎住立門側。遥見其父踞師子床宝机承足。諸婆羅門刹利居士皆恭敬囲繞。以真珠瓔珞価直千万荘厳其身。吏民僮僕手執白払侍立左右。覆以宝帳。垂諸華幡。香水灑地。散衆名華。羅列宝物出内取与。有如是等種種厳飾。威徳特尊。窮子見父有大力勢。即懐恐怖。悔来至此。窃作是念。此或是王。或是王等。非我傭力得物之処。不如往至貧里肆力有地。衣食易得。若久住此。或見逼迫強使我作。

其子僥会至長者家遥見門前。梵志君子大衆聚会眷属囲遶。金銀雑厠為師子座。交露珠瓔為大宝帳。父坐其中分部言教。諸解脱華遍布其地。億百千金以為飲食。子覲長者色像威厳。怖不自寧。謂是帝王若大君主。進退猶予不敢自前。*孚便馳走。