<<Previous

Ch. 4, § 6

Next>>

atha bhagavan sa daridrrapuruṣaḥ prrāṇayātrāmanasikārebhis t(v)aramāṇa bhayabhīta(ḥ) prakrramet prapalāyan na tatra parisaṃtiṣṭhed iti; atha khalu bhagavan sa āḍhyapuruṣaḥ sve niveśanadvāre siṃhāsanopaviṣṭas taṃ svakaṃ putraṃ saha darśanenaiva pratyabhijānīyāt dṛṣṭvā ca punaḥ sa āḍhyapuruṣas tuṣṭodagrra āptamanāḥ pramudita(ḥ) prītisaumanasya jāto bhavet evaṃ ca cintayed āścaryaṃ yatra hi nāmemasya mahato dhanahiraṇyasuvarṇakauśakauṣṭhāgārasya mayā paribhoktāropalabdhaḥ ahaṃ ca nāmaitad eva punaḥ punaḥ smarāmi ayaṃ ca svayam eva ih' āgataḥ ahaṃ ca jīrṇo vṛddho mahallaka ity

atha bhagavan sa ṣuruṣuḥ paramparāmanasikārabhayabhītas tvaramāṇaḥ prakramet palāyen na tatra saṃtiṣṭet // atha bhagavan sa āḍhyaḥ puruṣaḥ svake nivesanadvāre siṃhāsanopaviṣṭas taṃ svakam putram saha darsanenaiva pratyabhijānīyād dṛṣṭvā ca punas tuṣṭā udagrā āntamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet / evañ ca cintayet / āścaryaṃ yatra hi nāma asya mahato hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭhāgārasya paribhoktā upalabdhaḥ ahañ cenam eva punaḥ samanusmarāmi ayañ ca svayam eveh' āgataḥ ahañ ca jīrṇṇo vṛddho mahallakaḥ /

atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet | atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt | dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet - āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ | ahaṃ caitameva punaḥ punaḥ samanusmarāmi | ayaṃ ca svayamevehāgataḥ | ahaṃ ca jīrṇo vṛddho mahallakaḥ ||
Qu'ensuite le pauvre homme, ô Bhagavat, en proie à la crainte produite sur son esprit par la succession des malheurs [qu'il appréhende 1, s'eloignc en grande hâte, s'enfuie, ne reste pas en ce lieu. Qu'en ce moment l'homme riche, assis à la porte de sa maison sur un trône, reconnaisse à la première vue son propre fils, et que l'ayant vu, il soit satisfait, content, ravi, plein de joie, de satisfaction et de plaisir, et qu'il fasse cette rélfexion : Chose merveilleuse ! le voilà donc trouvé celui qui doit jouir de cette grande fortune en or, en Suvarnas, en richesses, en grains, en trésors, en greniers et en maisons; j'étais sans cesse occupé à songer à lui :
le voici qui arrive de lui-même, et moi je suis Agé, vieux, cassé.
Thereupon, Lord, the poor man quickly departs, runs off, does not tarry from fear of a series of supposed dangers. But the rich man, sitting on the throne at the door of his mansion, has recognised his son at first sight, in consequence whereof he is content, in high spirits, charmed, delighted, filled with joy and cheerfulness. He thinks: Wonderful! he who is to enjoy this plenty of bullion, gold, money and corn, treasures and granaries, has been found! He of whom I have been thinking again and again, is here now that I am old, aged, advanced in years.

作是念已。疾走而去。時富長者。於師子座見子便識。心大歓喜。即作是念。我財物庫蔵。今有所付。我常思念此子。無由見之。而忽自来。甚適我願。我雖年朽

父遥見子心用歓喜。