<<Previous

Ch. 4, § 11

Next>>

atha bhagavāṃs tasy' āḍhyapuruṣasya gailānyaṃ pratyupasthitaṃ bhavet sa maraṇakālasamaye ātmanaḥ sepaśyamānaṃ ta(ṃ) daridrrapuruṣam evaṃ vaded āgaccha bhoḥ puruṣa āga(ccha) tvaṃ bhoḥ putremaṃ mama bāhudhanadhānyahiraṇyasuvarṇa[ṃ]kauśakauṣṭhāgārā(ḥ) saṃvidyaṃte; ahaṃ cāsmi bāḍhagilānakaubhūta mariṣyāmi icchāmy ahaṃ bhau; puruṣa ito yasya yasya ca yad dātavyaṃ bhaved yataś ca yad gṛhītavyaṃ bhaved yaś ca nikṣeptavyaṃ bhavet taṃ sarva(ṃ) tva(ṃ) saṃjānīyāsi tat kasya hetor yādṛśa idānīm aham asya dravyasya svāmī tādṛśas tvam api mā ca me tvaṃ kiñcid ito vipraṇāśeyāsīty

atha bhagavāṃs tasya gṛhapate(r) glānyaṃ pratyupasthitaṃ bhavati maraṇakālasamayañ c' ātmanaḥ samanup[y]asye(t) sa taṃ daridrapuruṣam evam vaded āgaccha tvaṃ bhoḥ puruṣa imam me prabhūtaṃ hiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāram asty ahaṃ ca bāḍhaglāna icchāmy enaṃ yasya dātavyaṃ yataś ca grahetavyaṃ yaś ca nidhetavyaṃ bhavet tan sarvan saṃjānīyāḥ / tat kasya hetor yādṛsa-m-evāham asya dravyasya svāmī tādṛsas tvam api / mā ca me tvaṃ kiñcid ato vipraṇāsayiṣyasi /

atha khalu bhagavaṃs tasya gṛhapater glānyaṃ pratyupasthitaṃ bhavet | sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet | sa taṃ daridrapuruṣam evaṃ vadet - āgaccha tvaṃ bhoḥ puruṣa | idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāram asti | ahaṃ bāḍhaglānaḥ | icchāmy etaṃ yasya dātavyaṃ yataś ca grahītavyaṃ yac ca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ | tatkasya hetoḥ? yādṛśa eva aham asya dravyasya svāmī, tādṛśas tvam api | mā ca me tvaṃ kiṃ cid ato vipraṇāśayiṣyasi ||
Qu'ensuite, ô Bhagavat, le maître de maison sente qu'il s'affaiblit; qu'il reconnaisse que le moment de sa fin approche, qu'il parle ainsi au pauvre homme : Approche, ô homme; cette grande fortune en or, en Suvarnas, en ri ch esses, en grains, en trésors, en greniers, en maisons m'appartient. Je me sens extrêmement faible; je désire quelqu'un à qui la donner, qui puisse l'accepter, dans les mains de qui je puisse la déposer. Accepte donc tout. Pourquoi cela? C'est que, de même que je suis maître de cette fortune, ainsi tu l'es toi-même aussi. Puisses-tu ne laisser rien perdre de mon bien ! Que de cette manière, ô Bhagavat, le pauvre homme se trouve propriétaire de la grande fortune du maître de maison, composée d'or, etc., et qu'il ne ressente pas le moindre désir pour ce bien; qu'il n'en demande absolument rien, pas même la valeur d'un Praslha1 de farine; que même alors il continue à rester dans sa liutte de chaume, en conservant toujours ses pensées de pauvreté.
After a while, Lord, the householder falls sick, and feels that the time of his death is near at hand. He says to the poor man: Come hither, man, I possess abundant bullion, gold, money and corn, treasures and granaries. I am very sick, and wish to have one upon whom to bestow (my wealth); by whom it is to be received, and with whom it is to be deposited. Accept it. For in the same manner as I am the owner of it, so art thou, but thou shalt not suffer anything of it to be wasted.

過是已後。心相体信入出無難。然其所止猶在本処。世尊。爾時長者有疾。自知将死不久。語窮子言。我今多有金銀珍宝倉庫盈溢。其中多少所応取与。汝悉知之。我心如是当体此意。所以者何。今我与汝便為不異。宜加用心無令漏失。

至長者家乃得申叙。追惟前後遊観所更心悉念之。時大長者寝疾于床知寿欲終。自命其子而告之曰。吾今困劣宜承洪軌。居業宝蔵若悉受之。