<<Previous

Ch. 4, § 10

Next>>

atha bhagavan sa āḍhyapuruṣas tasya daridrrapuruṣasya putra iti nāma karoti sa ca daridrrapuruṣas tasy' āḍhyapuruṣasyāntike dāsau 'smi iti saṃjñām utpādayet anena ca bhagavan paryāyeṇa sa āḍhyapuruṣa(ḥ) putrakāma[putra]tṛṣito viṃśati varṣāṇi taṃ putra(ṃ) saṃkaradhānaṃ śodhāpayāmāsa; atha bhagavān vi(ṃ)śatīnāṃ varṣāṇām atyayena sa daridrrapuruṣas tasy' āḍhyapuruṣasya niveśane visraṃbiko babhūva niṣkrramati caiva[ṃ] praviśa[n]ti ca tatra ca koṇapalikuṃce vāsaṃ kalpayati sma

atha khalu bhagavāṃ sa gṛhapati(s) tasy daridrapuruṣasya putra iti nāṃa-m-akarot / sa ca daridrapuruṣas tasya gṛhapater antike pi(tṛ)sa(ṃ)jñām utpādayed anena bhagavam paryāyeṇa sa gṛhapatiḥ putrakāma[ṃ]s tṛṣito viṅśati varṣāni tat putrakaṃ saṅkāradhānaṃ sodhāpayet /
atha viṃsatīnāṃ varṣāṇām atyayena sa daridrapuruṣas tasya gṛhapate(r) nivesane viśrātho bhavet / niṣk(r)āmaṇapraveśe tatraiva ca kaṭakapallikuñce vāsaṃ kalpayet /

atha khalu bhagavan sa gṛhapatis tasya daridrapuruṣasya putra iti nāma kuryāt | sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet | anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet | atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet ||
Qu'ensuite, ô Bhagavat, le maître de maison appelle ainsi ce pauvre homme : 0 mon fils ! et que le pauvre homme reconnaisse son père dans le maître de maison qui est en face de lui. Que de cette manière, ô Bhagavat, le maître de maison, altéré du désir de voir son fils, lui fasse nettoyer pendant vingt ans l'endroit où l'on jette les ordures. Qu'au bout de ces vingt ans, le pauvre homme ait acquis assez de confiance pour aller et venir dans la maison du riche, mais qu'il demeure dans sa hutte de chaume.
From that time, Lord, the householder, addresses the poor man by the name of son, and the latter feels in presence of the householder as a son to his father. In this manner, Lord, the householder affected with longing for his son employs him for the clearing of the heap of dirt during twenty years, at the end of which the poor man feels quite at ease in the mansion to go in and out, though he continues taking his abode in the hovel of straw.

即時長者更与作字名之為児。爾時窮子。雖欣此遇。猶故自謂客作賤人。由是之故於二十年中常令除糞。

諸尊声聞共白仏言。彼時窮子。播盪流離二三十年。