<<Previous

Ch. 4, § 13

Next>>

atha khalu bhagavan sa āḍhyapuruṣaḥ taṃ daridrrapuruṣaṃ mahatādhanaskandha[:]paripālanasamarthaṃ viditvā dhanimān śaktaṃ pratibalaṃ (pari)pakvaṃ ca vi(di)tvā 'vamarditacittam udārasaṃjñi[nas]tayā ca paurvikayā daridrracintayārtāyaṃti hrriyāyaṃtaṃ vijugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrrapuruṣam ānayitvā mahataś cāsya jñāti saṃgha(sya) saṃnipātya rājñaś ca rājaputrāṇāṃ ca rājapariṣadaś ca purato naigamajānapadānāṃ ca purata: evaṃ saṃśrāvayāmāsa; śṛṇvantu bhavanto māriṣā ayaṃ mama putra auraso mayā janitaḥ amukaṃ nāma nagaraṃ tato me eṣa praṇaṣṭaḥ pañcāśad varṣāṇy eṣa palāyito 'muko nāmaiṣa aham apy amuko nāma tata eva[ṃ] cāhaṃ nagarād etac chocamāno margamāna; sarvadiśa(ṃ) paryaṇṭhāmi sa eṣa mayā yadṛcchayā ih' āgata; eṣa ca mama putro 'haṃ caiva tasya pitā yat kiṃcin mama u(pa)bhogaparibhogo 'pi sarvaṃ tad etasya putrasya niryādayāmi: yaṃ ca mama kiñcid asti pratyātmikaṃ dhanaṃ tat sarvam eṣa eva jānāti

atha bhagavan sa gṛhapatis tat putraṅ śaktaṃ paripālaka(ṃ) paripakva(ṃ) viditvā avamardditacittam udārasaṃjñatayā paurvikayā daridracittayā ārttīyantaṃ hriyāyamāna(ṃ) jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite ta(ṃ) daridrapuruṣaṃm anāpayitvā mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrosya vā purato naigamajānapadānāṃ ca saṃmukham eva saṃśrāvayet / sṛṇvantu bhavanto 'yan mama putra oraso mayaiva janita amukan nāma nagaraṃ tasmād deśāt pañcāsadvarṣonaṣṭakaḥ / amuko nāmaiṣo nāmnā aham apy eko nāma / tataś cāhaṃ nagarād etam eva mārgamāṇa ih' āgata(ḥ) / eṣa mama putro 'ham asya pitā / yaḥ kaścin mamopabhogo 'sti tat sarvam asya puruṣasya niryātayāmi / yac ca me kiñ cid asti pratyātmano dhanan tat sarvam eṣam eva jānāti //

atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet - śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ | amukaṃ nāma nagaram | tasmād eṣa pañcāśadvarṣo naṣṭaḥ | amuko nāmaiṣa nāmnā | aham apy amuko nāma | tataś cāhaṃ nagarād etam eva mārgamāṇa ihāgataḥ | eṣa mama putraḥ, aham asya pitā | yaḥ kaś cin mamopabhogo 'sti, taṃ sarvam asmai puruṣāya niryātayāmi | yac ca me kiṃ cid asti pratyātmakaṃ dhanam, tat sarvam eṣa eva jānāti ||
que le père, dis-je, au moment de sa mort, ayant fait venir ce pauvre homme après avoir convoqué un grand nombre de ses parents, s'exprime ainsi en présence du roi ou du ministre du roi, et devant les habitants de la province et du village : Écoutez tous : cet homme est mon fils chéri; c'est moi qui l'ai engendré. Voilà cinquante ans passés qu'il a disparu de telle ville; il se nomme un tel, et moi j'ai tel nom. Après avoir quitté cette ville pour me mettre à sa recherche, je suis venu ici. Cet homme est mon fils, et je suis son père. Toutes les richesses que je possède, je les abandonne en entier à cet homme; et tout ce que j'ai de fortune qui m'appartient en propre, tout cela est à lui seul.
After a while, Lord, the householder perceives that his son is able to save, mature and mentally developed; that in the consciousness of his nobility he feels abashed, ashamed, disousted, when thinking of his former poverty. The time of his death approaching, he sends for the poor man, presents him to a gathering of his relations, and before the king or king's peer and in the presence of citizens and country-people makes the following speech: Hear, gentlemen! this is my own son, by me begotten. It is now fifty years that he disappeared from such and such a town. He is called so and so, and myself am called so and so. In searching after him I have from that town come hither. He is my son, I am his father. To him I leave all my revenues, and all my personal (or private) wealth shall he acknowledge (his own).

復経少時。父知子意漸已通泰成就大志自鄙先心。臨欲終時而命其子。并会親族。国王大臣刹利居士皆悉已集。即自宣言。諸君当知。此是我子。我之所生於某城中。捨吾逃走。伶俜辛苦五十余年。其本字某。我名某甲。昔在本城懐憂推覓。忽於此間遇会得之。此実我子。我実其父。今我所有一切財物。皆是子有。先所出内是子所知。

父知子志身行謹勅。先貧後富益加欣慶。宗敬親属礼拝耆長。父於国王君主大臣衆会前曰。各且明聴。斯是吾子則吾所生。名字為某。捨我流迸二三十年。今乃相得。斯則吾子吾則是父。所有財宝皆属我子。