<<Previous

Ch. 4, § 14

Next>>

atha khalu bhagavan sa daridrrapuruṣas tasmin samaye idam evarūpaṃ ghoṣaṃ śrutvāścarya-
2 prāptau 'dbhutaprāpto bhavet tāya ca velāya evaṃ cintayet sa(ha)s[r]aiva nāma [ma]mayā e-
3 va maha(ṃ)taṃ dhanadhānyahiraṇyasuvarṇakośakoṣṭhāgāraṃ pratilabdham iti

atha bhagavan sa dari(dra)puruṣas tasmin samaye idam evaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhaved evañ ca cintayet sahasai(va) mayā idam eva tāvad dhiraṇyasuvarṇṇadhanadhānyakoṣakoṣṭāgāram pratilabdham iti /

atha khalu bhagavan sa daridrapuruṣas tasmin samaye imam evaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet | evaṃ ca vicintayet - sahasaiva mayedam eva tāvad hiraṇyasuvarṇadhanadhāny akośakoṣṭhāgāraṃ pratilabdham iti ||
Qu'alors, ô Bhagavat, ce pauvre homme entendant en ce moment ces paroles, soit frappé d'étonnement et de surprise, et qu'il fasse cette réflexion : Me voilà tout d'un coup possesseur de tout cet or, de ces Suvarnas, de ces richesses, de ces grains, de ces trésors, de ces greniers, de ces maisons !
The poor man, Lord, hearing this speech was astonished and amazed; he thought by himself: Unexpectedly have I obtained this bullion, gold, money and corn, treasures and granaries.

世尊。是時窮子聞父此言。即大歓喜得未曽有。而作是念。我本無心有所希求。今此宝蔵自然而至

子聞宣令大衆之音。心益欣然而自念言。余何宿福得領室蔵。