tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā na santi sarvato ratnaparvatāḥ sarvaśaḥ sumeravaḥ parvatarājānaḥ sarvaśaś cakravāḍamahācakravāḍāḥ parvatarājānaḥ / mahāsamudrāś ca na santi / samantāc ca tad buddhakṣetraṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ nānāvidharatnasaṃnicitabhūmibhāgam //

また、実に、アーナンダよ、かの仏国土には、どこにもカーラ(黒)山はなく、いずこにも宝石の山は〔ない〕。どこにも山の王であるスメール(須弥)〔山はなく〕、どこにも山の王であるチャクラヴァーダ(鉄囲)〔山〕やマハー・チャクラヴァーダ(大鉄囲)〔山もない〕。また、大海もない。また、かの仏国土はあまねく、平坦で、好ましく、掌のようであり、地面には種々な種類の宝が積み重なっている。」

§17. 'And again, O Ānanda, there are no black mountains anywhere in that Buddha country, nor anywhere jewel mountains, nor anywhere Sumerus, kings of mountains, nor anywhere Chakravāḍas, great Chakravāḍas, kings of mountains. And that Buddha country is level on every side, lovely, like the palm of the hand, with districts full of jewels and treasures of every kind.'

ཀུན་དགའ་བོ་སངས་རྒྱས་ཀྱི་ཞིང་དེ་ན་རི་ནག་པོ་རྣམས་ཡེ་མེད་དོ། །རི་ཐམས་ཅད་ཀྱང་རིན་པོ་ཆེའི་རི་ཤ་སྟག་གོ། རིའི་རྒྱལ་པོ་རི་རབ་ཐམས་ཅད་དང། ཁོར་ཡུག་དང། རིའི་རྒྱལ་པོ་ཁོར་ཡུག་ཆེན་པོ་ཐམས་ཅད་དང། རྒྱ་མཚོ་ཆེན་པོ་རྣམས་མེད་དོ། །སངས་རྒྱས་ཀྱི་ཞིང་དེ་ནི་ཀུན་ཏུ་མཉམ་ པ། ཉམས་དགའ་བ་ལག་མཐིལ་ལྟར་མཉམ་པ། ས་ཕྱོགས་རིན་པོ་ཆེ་རྣམ་པ་སྣ་ཚོགས་ཀྱིས་སྤྲས་པའོ། །

kun dga' bo sangs rgyas kyi zhing de na ri nag po rnams ye med do/ /ri thams cad kyang rin po che'i ri sha stag go/ ri'i rgyal po ri rab thams cad dang/ khor yug dang/ ri'i rgyal po khor yug chen po thams cad dang/ rgya mtsho chen po rnams med do/ /sangs rgyas kyi zhing de ni kun tu mnyam pa/ nyams dga' ba lag mthil ltar mnyam pa/ sa phyogs rin po che rnam pa sna tshogs kyis spras pa'o/ /

阿難陀よ、その仏国土には黒山などは全くなくしてすべての山もまた宝山のみである。山王妙高山のすべてと、周囲と、山王の大周囲のすべてと、大海などは無いのである。その仏国土は普く平等で壮快である。手掌のごとく平坦で、地方は諸種の宝を以て荘厳せられる。

其国中無有須弥山。其日月星辰。第一四天王。第二忉利天。皆在虚空中。其国土無有大海。亦無有小海水。亦無江河恒水也。亦無有山林渓谷。無有幽冥之処。其国七宝地皆平正。 終無天雨時。亦無有春夏秋冬。亦無大寒。亦無大熱。常和調中適。甚快善無比。

その国には須弥山がなく、太陽・月・星々・(欲界の下から)第一天の四天王と第二天の忉利天はみな虚空の中に浮いている。その国土には大海がなく、小さな海もない。大きな川もガンジス河もない。山・林・溪谷もなく、暗いところもない。(このように)この国の七宝でできた国土は平らである。 雨期はなく、春夏秋冬もなく、厳しい寒さ、厳しい暑さもない。つねに温和でほどよく、たとえようのないほど心地よい。

其国中無有須弥山。其日月星辰。第一四天王。第二忉利天。皆在虚空中。其国土無有大海水。亦無小海水。無江河洹水也。亦無山林渓谷。無有幽冥之処。其国七宝地皆平正。 終無有大雨時。亦無春夏秋冬也。亦無有大寒。亦不大熱。常和調中適甚快善無比。

又其国土無須弥山及金剛囲一切諸山。亦無大海小海渓渠井谷。仏神力故欲見則見。 亦無四時春秋冬夏。不寒不熱常和調適。

大宝積経巻第十八   大唐三蔵菩提流志奉  詔訳 無量寿会第五之二 復次阿難。彼極楽界。無諸黒山。鉄囲山。大鉄囲山。妙高山等。

復次阿難。彼仏国土清浄厳飾寛広平正。無有丘陵坑坎荊棘沙礫土石等山。黒山雪山宝山金山須弥山鉄囲山大鉄囲山。唯以黄金為地