<<Previous

Ch. 5, § 5

(龍山和訳:§5)

Next>>

so 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti / utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye 'sampramoṣāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye cchandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pragṛhṇāti samyak praṇidadhāti /

衆悪諸法。不善未起将使不生。精進摂心。成就方便令永断絶。不善法起尋消除之。諸善徳法。若不興者。方便精進。志楽興勧。功勲之法。令立不失。進使広大。勤修道地。従行具足。自摂己心。未曽懈廃。永除衆穢。

是菩薩。未生悪不善法。為不生故。欲生勤精進。発心正断。已生諸悪不善法。為断故。欲生勤精進。発心正断。未生諸善法。為生故。欲生勤精進。発心正行。已生諸善法。為住不失。修増広故。欲生勤精進。発心正行。

是菩薩未生悪不善法。為不生故。勤精進発心正断。已生諸悪不善法為断故。勤精進発心正断。未生諸善法為生故。勤精進発心正行。已生諸善法為住不失修満増広故。勤精進発心正行。

復次此菩薩。未生諸悪不善法為不生故。欲生勤精進発心正断已生諸悪不善法為断故。欲生勤精進発心正断。未生諸善法為生故。欲生勤精進発心正行。已生諸善法為住不失故修令増広故。欲生勤精進発心正行。

復次菩薩。於諸未生悪不善法為不生故。生欲策励発起精勤策心持心。於諸已生悪不善法為永断故。生欲策励発起精勤策心持心。於未生善法為令生故。生欲策励発起精勤策心持心。於已生善法為令安住不忘。増広倍修満故。生欲策励発起精勤策心持心。