<<Previous

Ch. 5, § 6

(龍山和訳:§6)

Next>>

chandasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / cittasamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

定意離貪。修行為首。念行神足。成就閑静究意無欲。乃至滅尽。勧助功福。精進以定。備悉衆行。以断心定。便安衆行。断識定意。輒行神足。成就閑静究竟無欲之宜。乃至滅尽。

是菩薩。修行四如意分。欲定断行成就。修如意分。依止厭。依止離。依止滅。迴向於捨。精進定断行成就修如意分。心定断行成就。修如意分。思惟定断行成就。修如意分。依止厭離滅。迴向於捨。

是菩薩修行四如意足。欲定断行成就。修如意足。依止厭依止離。依止滅。迴向涅槃。精進定。心定。慧定。断行成就。修如意足。依止厭離滅。迴向涅槃。

復次此菩薩。修行欲定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。修行精進定心定観定断行。成就神足。依止厭。依止離。依止滅。迴向於捨。

復次菩薩。修欲等持断行成就神足依離依無染依滅迴向捨。修勤等持断行成就神足依離依無染依滅迴向捨。修心等持断行成就神足依離依無染依滅迴向捨。修観等持断行成就神足依離依無染依滅迴向捨。