<<Previous

Ch. 5, § 7

(龍山和訳:§7)

Next>>

sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhīndriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñendriyaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

勧助功福。念行信根。精進勤劬。念根定根慧根。成就閑静。而無衆欲。滅尽衆塵。

是菩薩。修行信根。依止厭離滅。迴向於捨。精進根念根定根。修行慧根。依止厭離滅。迴向於捨。

是菩薩修行信根。精進根。念根。定根。慧根。依止厭離滅。迴向涅槃。

復次此菩薩。修行信根。依止厭。依止離。依止滅。迴向於捨。修行精進根。念根。定根。慧根。依止厭。依止離。依止滅。迴向於捨。

復次菩薩。修信根依離依無染依滅迴向捨。修精進根依離依無染依滅迴向捨。修念根依離依無染依滅迴向捨。修定根依離依無染依滅迴向捨。修慧根依離依無染依滅迴向捨