<<Previous

Ch. 5, § 8

(龍山和訳:§8)

Next>>

sa śraddhābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / vīryabalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / smṛtibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / samādhibalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam / prajñābalaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇatam /

勧徳念行。信力精進力。念力定力慧力。成就閑静。無欲滅尽。

是菩薩。修行信力。依止厭離滅。迴向於捨。精進力念力定力。修行慧力。依止厭離滅。迴向於捨。

是菩薩修行信力。精進力。念力。定力。慧力。依止厭離滅。迴向涅槃。

復次此菩薩。修行信力。依止厭。依止離。依止滅。迴向於捨。修行精進力。念力。定力。慧力。依止厭。依止離。依止滅。迴向於捨。

復次菩薩。修信力依離依無染依滅迴向捨。修精進力依離依無染依滅迴向捨。修念力依離依無染依滅迴向捨。修定力依離依無染依滅迴向捨。修慧力依離依無染依滅迴向捨。