<<Previous

Ch. 5, § 23

(龍山和訳:§23)

Next>>

tasya caturbhyaḥ saṃgrahavastubhyaḥ samānārthatātiriktatamā bhavati / daśabhyaḥ pāramitābhyo vīryapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyārciṣmatī nāma caturthī bhūmiḥ / samāsanirdeśataḥ /

是為仏子菩薩大士住於第四暉曜地者。

諸仏子。是名略説諸菩薩摩訶薩第四焔地。

諸仏子。是名略説菩薩第四焔地。

此菩薩。於四摂中。同事偏多。十波羅蜜中。精進偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第四焔慧地。

而此菩薩四摂事中同事偏多。十到彼岸中精進到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第四焔慧智地。