<<Previous

Ch. 9, § 4

(龍山和訳:§4)

Next>>

tatra bhavanto jinaputrā evaṃ kṣāntisamanvāgato bodhisattvaḥ sahapratilambhād acalāyā bodhisattvabhūmer gambhīraṃ bodhisattvavihāram anuprāpto bhavati durājñānam asaṃbhinnaṃ sarvanimittāpagataṃ sarvasaṃjñāgrahavyāvṛttam apramāṇam asaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ sarvavivekābhimukhībhūtam / tadyathāpi nāma bhavanto jinaputrā bhikṣur ṛddhimāṃś cetovaśipāramitāprāpto 'nupūrveṇa navamaṃ nirodhaṃ samāpannaḥ sarveñjitaman(y)anāsyanditavikalpāpagato bhavati / evam eva bhavanto jinaputrā bodhisattvo 'syā aṣṭamyā acalāyā bodhisattvabhūmeḥ sahapratilambhāt sarvābhogavigato 'nābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ sarveñjitaman(y)anāsyanditavikalpāpagato vipākadharmatāvasthito bhavati /

菩薩以逮如是法忍。這得是住菩薩地。不可傾動。獲致菩薩。深要之行難知玄妙。無能壊者。消一切想。皆摂衆念。而究竟矣。無量無侶。一切声聞縁覚之衆。永不能逮其寂寞事。以淳淑矣。自然現哉。猶如仏子神足比丘。所念自在。稍漸進前。乃至寂滅三昧正受。悉除一切所欲妄想。菩薩如是。適逮此住。捨衆俗業。致無業財至真之法。離身口意之所習楽。住於寂寞。

即時得是第八不動地。名為深行菩薩。難可得知。無能分別。離一切相。離一切想。一切貪著。無量無辺。不可思議。一切声聞辟支仏。所不能壊。深大遠離。而現在前。諸仏子。譬如比丘。得於神通。心得自在。次第乃入滅尽定。一切動心。憶想分別。心所行事。皆悉尽滅。菩薩亦如是。住是遠行地。即時一切怱務都滅。得無身口意務。住大遠離。

入不動地名為深行菩薩。一切世間所不能測。離一切相。離一切想。一切貪著。一切声聞辟支仏所不能壊。深大遠離。而現在前。譬如比丘得於神通。心得自在。次第乃入滅尽定。一切動心。憶想分別。皆悉尽滅。菩薩亦如是。菩薩住是地。諸勤方便身口意行。皆悉息滅。住大遠離。

仏子。菩薩成就此忍。即時得入第八不動地。為深行菩薩。難可知無差別。離一切相。一切想。一切執著。無量無辺。一切声聞辟支仏。所不能及。離諸諠諍。寂滅現前。譬如比丘。具足神通。得心自在。次第乃至入滅尽定。一切動心。憶想分別。悉皆止息。此菩薩摩訶薩。亦復如是。住不動地。即捨一切功用行。得無功用法。身口意業念務皆息。住於報行。

仏子菩薩成就如是無生法忍。纔証菩薩不動地故。得甚深住難可了知。同無差別離一切相。止息一切想之執著無量無辺。以諸声聞及以独覚不可映奪寂静現前。仏子譬如苾芻。具足神通得心自在。漸入第九想受滅定。一切動乱憶想分別悉皆止息。仏子菩薩纔得不動地已亦復如是。離諸功用任運至得無功用性。遠離一切身語意。務安住異熟。