<<Previous

Ch. 9, § 5

(龍山和訳:§5)

Next>>

tadyathāpi nāma bho jinaputrāḥ puruṣaḥ suptaḥ svapnāntaragato mahaughaprāptam ātmānaṃ saṃjānīte sa tatra mahad vyāyāmautsukyam ārabhetottaraṇāya sa tenaiva mahatā vyāyāmautsukyena vibudhyeta samanantaravibuddhaś ca vyāyāmautsukyabhayāpagato bhavet / evam eva bho jinaputrā bodhisattvaś caturmahaughaprāptaṃ sattvakāyaṃ saṃjānāna uttaraṇābhiprāyaḥ sarvajñajñānābhisaṃbodhāya mahad vyāyāmautsukyam ārabhate sa mahāvīryārambhaprāptaḥ samanantaram anuprāpta imām acalāṃ bodhisattvabhūmiṃ sarvābhogavigato bhavati / tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati /

猶如仏子仮使在夢。逮大功徳。即自知之。因在於彼大精進力。普以越度。逮則解覚。彼修方便。夙夜思念。以除好楽。如是仏子。菩薩大士。無極精進。適逮此已。住菩薩地。如是不動。遠一切業。稍習諸宜。於行無二。又等修行。無所親近。

諸仏子。如人夢中。欲渡深水。是人爾時。発大精進。施大方便。欲渡此水。未渡之間。廓然便覚。所渡方便。乃怱遽事。即皆放捨。諸仏子菩薩摩訶薩。亦如是。従初已来。発大精進。広修行道。至不動地。一切遽事。皆悉放捨。不行二心。諸所憶想。不復現前。

如人夢中欲渡深水。発大精進。施大方便。未渡之間。忽然便覚。諸方便事。皆悉放捨。菩薩亦如是。従初已来。発大精進。広修道行。至不動地。一切皆捨。不行二心。諸所憶想。不復現前。

譬如有人。夢中見身。堕在大河。為欲渡故。発大勇猛。施大方便。以大勇猛。施方便故。即便覚寤。既覚寤已。所作皆息。菩薩亦爾。見衆生身在四流中。為救度故。発大勇猛。起大精進。以勇猛精進故。至不動地。既至此已。一切功用。靡不皆息。二行相行。悉不現前。

仏子譬如有人夢見自身堕在大河。為欲渡故発大勇猛起大翹勤。以大勇猛起翹勤故即便寐寤既寤寐已。所作一切勇猛。遽務皆悉休息。仏子菩薩亦復如是。見有情聚堕在煩悩四大瀑流。為欲救度故。発大勇猛起大翹勤。由以発起大精進故。纔至菩薩不動地已。一切功用靡不。皆息即此。菩薩所有一切二取現行。或相現行不復影現。