<<Previous

Ch. 9, § 6

(龍山和訳:§6)

Next>>

tadyathāpi nāma bho jinaputra brahmalokopapattisthitaḥ kāmāvacarān kleśān na samudācarati / evam eva bho jinaputra bodhisattvo 'calāyāṃ bodhisattvabhūmau sthitaḥ sarvacittamanovijñānasamudācārān na samudācarati / sarvabuddhasamudācāram api bodhisamudācāram api bodhisattvasamudācāram api pratyekabuddhasamudācāram api śrāvakasamudācāram api nirvāṇasamudācāram api (arhatsamudācāram api anāgāmisamudācāram api sakṛdāgāmisamudācāram api srotaāpannasamudācāram api) na samudācarati / kaḥ punar vādo laukikān samudācārān samudācariṣyatīti /

猶如仏子。若生梵天。住于梵宮。不著欲行。亦無塵労。菩薩如是。住此道地。其心普遊諸所習行。雖在是行不以是行。有所染汚彼意暁了所在作行。菩薩之行。在泥洹行。不以為行。何況俗行。

譬如生梵世者。欲界煩悩。不現在前。如是諸仏子。菩薩住是不動地。一切心意識。不現在前。乃至仏心。菩提心涅槃心。尚不現前。何況当生世間心。

譬如生梵世者。欲界煩悩不現在前。菩薩亦如是。住不動地。一切心意識不現在前。乃至仏心。菩提心。涅槃心。尚不現前。何況当生諸世間心。

仏子。如生梵世。欲界煩悩。皆不現前。住不動地。亦復如是。一切心意識行。皆不現前。此菩薩摩訶薩。菩薩心仏心。菩提心涅槃心。尚不現起。況復起於世間之心。

仏子譬如天仙生在梵世。欲界煩悩終不現行。仏子。菩薩住此不動地時亦復如是。一切心意及識現行不復現起。又此乃至諸仏現行。菩提現行菩薩現行。涅槃現行尚不現起。況復発起世間現行