<<Previous

Ch. 9, § 12

(龍山和訳:§12)

Next>>

api tu khalu punaḥ kulaputraikas tavaiṣa āloko yo 'yaṃ sarvadharmanirvikalpālokaḥ / īdṛśās tu kulaputra dharmālokās tathāgatānām aparyantagatā aparyantakṛtā aparyantabaddhā yeṣāṃ saṃkhyā nāsti gaṇanā pramāṇam upaniṣad aupamyaṃ nāsti / teṣām adhigamāyābhinirhāram utpādaya /

又族姓子。所可定言。光明之謂。云一切法。無所想念。乃為光明。諸族姓子。法明若斯。如来所行。行無辺際。眷属無底。斯等所入。従発行来。巍巍如是。

又善男子。汝今適得此一法明。所謂。一切法寂滅。無有分別。無生法明。我等所得。無量無辺。若干億劫。算数所不能知。汝為得此故。応起此法。

又善男子。汝今適得此一法明。所謂一切法寂滅無有分別。我等所得無量無辺。汝応精勤起此諸法。

又善男子。汝今適得此一法明。所謂一切法。無生無分別。善男子。如来法明。無量入。無量作。無量転。乃至百千億那由他劫。不可得知。汝応修行。成就此法。

又善男子。汝今唯得此一法明。謂諸法中無分別慧。然善男子如是法明。諸仏如来無辺所行。無辺所作無辺所繋。為欲証彼当起引発