<<Previous

Ch. 9, § 13

(龍山和訳:§13)

Next>>

api tu khalu punaḥ kulaputra prekṣasva tāvad daśasu dikṣv apramāṇakṣetratāṃ cāpramāṇasattvatāṃ cāpramāṇadharmavibhaktitāṃ ca / tat sarvam anugaṇaya yathāvattayābhinirhāram utpādaya / iti hi bho jinaputra te buddhā bhagavanta evaṃbhūmyanugatasya bodhisattvasyaivaṃpramukhāṇy aprameyāṇy asaṃkhyeyāni jñānābhinirhāramukhāny upasaṃharanti / yair jñānābhinirhāramukhair bodhisattvo 'pramāṇajñānavibhaktito 'bhinirhārakarmābhiniṣpādayati /

又族姓子。仁且観此十方無量諸仏国土衆生無限。分別経典。而不可計。普入一切。言行相応。如是仏子。仏天中天。菩薩行是。如斯比類。不可限量導利道門。用開化衆。若有菩薩。分別解説無量聖慧。具足成就導衆之業。

善男子。汝観十方無量国土。無量衆生。無量諸法差別。汝応如実通達是事。随順如是智。是菩薩。諸仏与如是等無量無辺。起智慧因縁門。以此無量門故。是菩薩。能起無量智差別業。皆悉成就。

善男子。十方無量国土。無量衆生。無量諸法差別。汝応如実通達是事。随順如是智。是菩薩諸仏与如是等無量無辺起智慧門因縁。以此無量門故。是菩薩能起無量智業。皆悉成就。

又善男子。汝観十方無量国土。無量衆生。無量法。種種差別。悉応如実。通達其事。仏子。諸仏世尊。与此菩薩。如是等。無量起智門。令其能起無量無辺。差別智業。

又善男子。汝観十方無量。刹土無量。有情無量諸法種種差別。応是一切如理通達。仏子如是諸仏世尊。覚悟勧導此地菩薩。授与此等無量無辺引発智門。令其無智差別故。能成如是引発之業。