<<Previous

Ch. 9, § 14

(龍山和訳:§14)

Next>>

ārocayāmi te bho jinaputra prativedayāmi te ced buddhā bhagavantas taṃ bodhisattvam evaṃ sarvajñajñānābhinirhāramukheṣu nāvatārayeyus tad evāsya parinirvāṇaṃ bhavet sarvasattvakāryapratiprasrabdhiś ca / tena khalu punar buddhā bhagavantas tasya bodhisattvasya tāvad apramāṇaṃ jñānābhinirhārakarmopasaṃharanti yasyaikakṣaṇābhinirhṛtasya jñānābhinirhārakarmaṇaḥ sa pūrvakaḥ prathamacittotpādam upādāya yāvat saptamīṃ bhūmipratiṣṭhām upagata ārambhaḥ śatatamīm api kalāṃ nopeti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopeti saṃkhyām api gaṇanām apy upamām apy upanisām api yāvad aupamyam api na kṣamate /

諸仏子等。吾嘱累汝。仮使諸仏。化此菩薩。入衆生中導利道門。由是之故。致于滅度衆生之事。自然舒暢。諸仏世尊。勧化於斯。諸菩薩法。無量慧業。乃令一時。所導利衆。因其聖業。以為元首。従初発意。計七住竟。合集方便。由此功勲。百倍千倍。万倍巨億万倍。終不与等。無以為喩。

諸仏子。我今為汝説。若諸仏。不令此菩薩住如是智慧門者。是菩薩。爾時畢竟則取涅槃捨利益一切衆生。以諸仏与此菩薩如是無量無辺起智慧因縁故。於一念中。所生智慧。比従初地已来。乃至竟第七地。百分不及一。千万億分。百千万億那由他。乃至無量無辺。阿僧祇分。不及一。乃至算数譬喩。所不能及。

諸仏子。若諸仏不与菩薩起智慧門者。是菩薩畢竟取於涅槃。棄捨利益一切衆生。以諸仏与此無量無辺起智慧門故。於一念中。所生智慧。比従初地已来乃至七地。百分不及一。無量無辺阿僧祇分不及一。乃至算数譬諭所不能及。

仏子。若諸仏。不与此菩薩。起智門者。彼時即入究竟涅槃。棄捨一切利衆生業。以諸仏与如是等無量無辺。起智門故。於一念頃。所生智業。従初発心。乃至七地。所修諸行。百分不及一。乃至百千億那由他分。亦不及一。如是。阿僧祇分。歌羅分。算数分。譬諭分。優波尼沙陀分。亦不及一。

仏子我今告汝得解。若時諸仏不垂誨示。令此菩薩入於如是引発門者。当時即入究竟涅槃。休息一切利有情業。以是諸仏授与如是引発無量智慧業故。此地菩薩於一念頃所引智業。此比於前従初発心。乃至七地所修諸行。百倍為勝千倍百千倍。倶胝倍百倶胝倍。千倶胝倍百千倶胝倍。百千倶胝那庾多倍為勝。算数計喩乃至烏波尼殺曇倍。亦復為勝。