<<Previous

Ch. 9, § 20

(龍山和訳:§20)

Next>>

sa sarvakāyavikalpāpagataḥ kāyasamatāprāptaḥ (tac cāsya kāyasaṃdarśanam akṣūṇam avandhyaṃ ca sattvaparipākavinayāya) sa sattvakāyaṃ ca prajānāti / kṣetrakāyaṃ ca / karmavipākakāyaṃ ca / śrāvakakāyaṃ ca / pratyekabuddhakāyaṃ ca / bodhisattvakāyaṃ ca / tathāgatakāyaṃ ca / jñānakāyaṃ ca / dharmakāyaṃ ca / ākāśakāyaṃ ca prajānāti / sa sattvānāṃ cittāśayābhinirhāram ājñāya yathākālaparipākavinayānatikramād ākāṅkṣan sattvakāyaṃ svakāyam adhitiṣṭhati / evaṃ kṣetrakāyaṃ karmavipākakāyaṃ śrāvakakāyaṃ pratyekabuddhakāyaṃ bodhisattvakāyaṃ tathāgatakāyaṃ jñānakāyaṃ dharmakāyam ākāśakāyam ātmakāyam adhitiṣṭhati / sa sattvānāṃ cittāśayābhinirhāram ājñāya yaṃ yam eva kāyaṃ yasmin yasmin kāye ākāṅkṣati taṃ tam eva kāyaṃ tasmin tasmin kāye (svakāyaṃ) adhitiṣṭhati /

悉解衆生。罪福身。報応身。塵労身。色身無色身。国土身。多少大小。穢濁清浄。広大無量。減損平正。導利平等。講説報応。皆悉知之。罪福身行。所当獲報。合散成別。亦復了之。声聞乗縁覚乗菩薩乗。所行業。合散所帰。而悉知之。

而実遠離身相差別。常住諸身平等。是菩薩。知衆生身。知国土身。知業報身。知声聞身。知辟支仏身。知菩薩身。知如来身。知智身。知法身。知虚空身。菩薩如是。知衆生深心所楽。若於衆生身。作己身。若於衆生身。作国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身法身。虚空身。若於国土身。作己身。業報身。乃至虚空身。若於業報身作己身。乃至虚空身。若於己身。作衆生身。国土身。業報身。声聞身辟支仏身。菩薩身如来身。智身法身虚空身。

而実遠離身相差別。常住平等。是菩薩知衆生身。知国土身。知業報身。知声聞身。知辟支仏身。知菩薩身。知如来身。知智身。知法身。知虚空身。是菩薩如是知衆生深心所楽。若於衆生身。作己身。若於衆生身作国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身。法身。虚空身。若於国土身。作己身。業報身。乃至虚空身。若於業報身。作己身。乃至虚空身。若於己身。作衆生身。国土身。業報身。声聞身。辟支仏身。菩薩身。如来身。智身。法身。虚空身。

仏子。此菩薩。遠離一切身想分別。住於平等。此菩薩。知衆生身。国土身。業報身。声聞身。独覚身。菩薩身。如来身。智身。法身。虚空身。此菩薩。知諸衆生心之所楽。能以衆生身。作自身。亦作国土身。業報身。乃至虚空身。又知衆生心之所楽。能以国土身。作自身。亦作衆生身。業報身。乃至虚空身。又知諸衆生心之所楽。能以業報身。作自身。亦作衆生身。国土身。乃至虚空身。又知衆生心之所楽。能以自身。作衆生身。国土身。乃至虚空身。随諸衆生。所楽不同。則於此身。現如是形。

復次此菩薩。遠離一切身相分別。得身平等性。知有情身刹土身。業果身声聞身。独覚身菩薩身。如来身智身。法身虚空身。此菩薩知有情心意楽引発。若楽随欲将有情身置於自身。如是刹土身。業果身声聞身。独覚身菩薩身。如来身智身。法身虚空身。置於自身。又此菩薩。知有情心意楽引発。若楽随欲能以自身。置於一切諸有情身。能以自身。置於刹土身。業果身。声聞身。独覚身。菩薩身。如来身。智身。法身。虚空身。亦復如是。菩薩已知諸有情心意楽引発。而将此身随欲置於彼彼身中。