<<Previous

Ch. 9, § 21

(龍山和訳:§21)

Next>>

sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti / vipākakāyatāṃ ca / kleśakāyatāṃ ca / rūpakāyatāṃ ca / ārūpyakāyatāṃ ca prajānāti / kṣetrakāyānāṃ parīttatāṃ ca prajānāti mahadgatatāṃ cāpramāṇatāṃ ca saṃkliṣṭatāṃ ca viśuddhatāṃ ca vyatyastatāṃ cādhomūrdhatāṃ ca samatalatāṃ ca samavasaraṇatāṃ ca digjālavibhāgatāṃ ca prajānāti / karmavipākakāyānāṃ vibhaktisaṃketaṃ prajānāti / evaṃ śrāvakākāyānāṃ pratyekabuddhakāyānāṃ bodhisattvakāyānāṃ vibhaktisaṃketaṃ prajānāti / tathāgatakāyānām abhisaṃbodhikāyatāṃ ca prajānāti / praṇidhānakāyatāṃ ca / nirmāṇakāyatāṃ ca / adhiṣṭhānakāyatāṃ ca / rūpalakṣaṇānuvyañjanavicitrālaṃkārakāyatāṃ ca / prabhākāyatāṃ ca / manomayakāyatāṃ ca / puṇyakāyatāṃ ca / jñānakāyatāṃ ca / dharmakāyatāṃ ca prajānāti / jñānakāyānāṃ suvicāritatāṃ ca prajānāti / yathāvannistīraṇatāṃ ca phalaprayogasaṃgṛhītatāṃ ca laukikalokottaravibhāgatāṃ ca triyāṇavyavasthānatāṃ ca sādhāraṇāsādhāraṇatāṃ ca nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti / dharmakāyānāṃ samatāṃ ca prajānāti / avikopanatāṃ cāvasthānasaṃketasaṃvṛttivyavasthānatāṃ ca sattvāsattvadharmavyavasthānatāṃ ca buddhadharmāryasaṃghavyavasthānatāṃ ca prajānāti / ākāśakāyānām apramāṇatāṃ ca sarvatrānugatatāṃ cāśarīratāṃ cāvitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti /

如来聖体。成最正覚。所誓願身。及滅度身。所建立身。色像相好。所荘厳身。其行者身。可意身。自大身。謙恪身。功徳身。聖慧身。報応身。謹慎行業聖慧之身。所帰度脱。皆悉知之。法身平等無身之身。不可限量一切普入。有身無身靡不分別。一一暢解。

是菩薩。知衆生集業身。報身。煩悩身。色身無色身。諸仏国土。小相大相。垢相浄相。無量相。広相倒相。平相曲相。方相方差別相。知業報身仮名差別。声聞身仮名差別。辟支仏身仮名差別。菩薩身仮名差別。如来身差別。菩提身願身。化身受神力身。相好荘厳身。勢力身意生身。福徳身智身法身。善分別。如実説諸身相。知諸法身平等不壊相。知虚空身。無量相周遍相無形相。

是菩薩知衆生集業身。報身。煩悩身。色身。無色身。諸仏国土小相。中相。無量相。垢相。浄相。広相。倒相。平相。方差別相。知業報身仮名差別。声聞身仮名差別。辟支仏身仮名差別。菩薩身仮名差別。知如来身。菩薩身。願身。化身。住持身。相好荘厳身。勢力身。如意身。福徳身。智身。法身。知智身善分別如実。知法身平等不壊相。知虚空身無量相。周遍相。無形相。

此菩薩。知衆生集業身。報身。煩悩身。色身。無色身。又知国土身。小相大相無量相。染相浄相。広相。倒住相。正住相。普入相。方網差別相。知業報身。仮名差別。知声聞身独覚身。菩薩身仮名差別。知如来身。有菩提身。願身化身。力持身。相好荘厳身。威勢身。意生身。福徳身。法身智身。知智身善思量相。如実決択相。果行所摂相。世間出世間差別相。三乗差別相。共相不共相。出離相非出離相。学相無学相。知法身平等相。不壊相。随時随俗。仮名差別相。衆生非衆生法差別相。仏法聖僧法差別相。知虚空身無量相。周遍相。無形相。無異相。無辺相。顕現色身相。

是菩薩於有情身中。知業身異熟身煩悩身有色身無色身。於刹土身中。小相大相無量相雑染相。清浄相乱住相仰住相覆入相。方網差別相皆悉能知。於業果身中。能知差別知仮建立。於声聞身於独覚身於菩薩身。能知差別知建立。於如来身中知等覚身。顕身化身加持之身。相好荘厳微妙色身。光明身意生身。福徳身法身智身。皆悉能知。於智身中。善思察相如実観相。果及加行所摂之相。世間出世間差別相。三乗安立相。共不共相。出離非出離相。有学無学相。皆悉能知。於法身平等性相不毀壊相。随諸分位及仮世俗安立之相有情無情法安立相仏法聖僧法安立相。皆悉能知。於虚空身。知無量根遍行之相。無形質相無異無辺相。以持色聚得顕了相。皆悉能知。