<<Previous

Ch. 9, § 22

(龍山和訳:§22)

Next>>

sa evaṃ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṣu / āyurvaśitāṃ ca pratilabhate 'nabhilāpyānabhilāpyakalpāyuḥpramāṇādhiṣṭhānatayā / cetovaśitāṃ ca pratilabhate 'pramāṇāsaṃkhyeyasamādhinidhyaptijñānapraveśatayā / pariṣkāravaśitāṃ ca pratilabhate sarvalokadhātvanekavyūhālaṃkārapratimaṇḍitādhiṣṭhānasaṃdarśanatayā / karmavaśitāṃ ca pratilabhate yathākālaṃ karmavipākādhiṣṭhānasaṃdarśanatayā / upapattivaśitāṃ ca pratilabhate sarvalokadhātūpapattisaṃdarśanatayā / adhimuktivaśitāṃ ca pratilabhate sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā / praṇidhānavaśitāṃ ca pratilabhate yatheṣṭabuddhakṣetrakālābhisaṃbodhisaṃdarśanatayā / ṛddhivaśitāṃ ca pratilabhate sarvabuddhakṣetrarddhivikurvaṇasaṃdarśanatayā / dharmavaśitāṃ ca pratilabhate 'nantamadhyadharmamukhālokasaṃdarśanatayā / jñānavaśitāṃ ca pratilabhate tathāgatabalavaiśāradyāveṇikabuddhadharmalakṣaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā /

其身以逮如是行業。致寿自在。心得由己用度所為。自恣無難。所行無拘。所生従己。本願所致。篤信之故。神足之恩。蒙聖慧行。因法所将。而逮致此。

是菩薩。善知起如是諸身。則得命自在心自在。財物自在業自在。生自在願自在。信解自在如意自在。智自在法自在。

是菩薩善知起如是諸身。則得命自在。心自在。財自在。業自在。生自在。願自在。信解自在。如意自在。智自在。法自在

仏子。菩薩成就如是身智已。得命自在。心自在。財自在。業自在。生自在。願自在。解自在。如意自在。智自在。法自在。

即此菩薩。如是已能引発身智得寿自在。於不可説不可説劫。加持寿量故得心自在已。於無量無数等持観。入智故得資生自在。已能示現一切世界無量荘厳具。荘飾加持故。得業自在。応時能現業果加持故得生自在。於一切世間示現受生故得勝解自在已。能示現一切世界。仏充満故得願自在。於随所欲仏刹時分。示等覚故得神通自在。諸仏刹中皆能示現。神通遊戯故得法自在。已能示現無辺無中法門明故得智自在。示現仏力無畏不共仏法相好正等覚故。