<<Previous

Ch. 9, § 23

(龍山和訳:§23)

Next>>

sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhenācintyajñānī ca bhavaty atulyajñānī cāprameyajñānī ca vipulajñānī cāsaṃhāryajñānī ca bhavati / tasyaivaṃbhūmyanugatasyaivaṃjñānasamanvāgatasyātyantānavadyaḥ kāyakarmasamudācāraḥ pravartate / atyantānavadyo vākkarmasamudācāraḥ pravartate / atyantānavadyo manaskarmasamudācāraḥ pravartate / jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhipateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhaktaḥ praṇidhānasvabhinirhṛtas tathāgatādhiṣṭhānasvadhiṣṭhito 'pratiprasrabdhasattvārthaprayogo 'paryantalokadhātuvibhaktigataḥ samāsato bho jinaputra bodhisattvasyemām acalāṃ bodhisattvabhūmim anuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmanaskarmasamudācāraḥ pravartate /

以是菩薩十事自在。適得自在。成無量慧明不可思弘普之聖。聖無有侶。以入如是。究竟永在無所生身。転所習行。永無生故以転諸行。慧為元首習転身行。以慧為首転口習行。取要言之。智度無極。為大錠光。大哀為首。分別暁了善権方便。不棄至願。為諸如来威神所立。不応休息。其慧以応一切衆生。遊於無際諸仏世界。宣義散結。仏子。又省菩薩常修平等所逮道住。不可動揺。積累一切諸仏法典。身口意行転増進業。

是菩薩。得是菩薩十自在。即時為不可思議智者。無量智者。広智者。不可壊智者。菩薩随如是智慧。畢竟常浄。起無罪身業口業意業。身業随智行。口業随智行。意業随智行。般若波羅蜜為増上。大悲為首。善修方便。善起諸願。善為諸仏神通所護。常不捨行利益衆生智。悉知無辺世界中差別事。諸仏子。挙要言之。菩薩住無動地。身口意業所作。皆能集一切仏法。

是菩薩得十自在。為不可思議智者。無量智者。広智者。不可壊智者。菩薩随如是智慧。畢竟常起無罪身業口業意業。身業随智行。口業随智行。意業随智行。般若波羅蜜増上。大悲為首。善修方便。善起諸願。善為諸仏神通所護。常不捨行利益衆生智。悉知無辺世界中差別事。挙要言之。菩薩住無動地。身口意所作。皆能集一切仏法。

得此十自在故。則為不思議智者。無量智者。広大智者。無能壊智者此菩薩。如是入已。如是成就已。得畢竟無過失身業。無過失語業。無過失意業。身語意業。随智慧行。般若波羅蜜増上。大悲為首。方便善巧。善能分別。善起大願。仏力所護。常勤修習利衆生智。普住無辺差別世界。仏子。挙要言之。菩薩住此不動地。身語意業。諸有所作。皆能積集一切仏法。

菩薩得此十自在故。即得名為不思議智者広大智者不可映奪智者。於是菩薩已至如是。已能成就如是智慧。畢竟無罪。身業現行任運随転。畢竟無罪。語業現行任運随転。畢竟無罪。意業現行任運随転。於一切業智為先導。随智而転慧到彼岸。以為増上大悲為首。方便善巧善所分別。願善所引如来加持善所加護。於諸有情利益加行無有休息。随於無辺世界差別行。仏子挙要言之。菩薩至於不動地已。所有身語意業現行。皆為積集一切仏法