<<Previous

Ch. 9, § 24

(龍山和訳:§24)

Next>>

sa evam imām acalāṃ bodhisattvabhūmim anuprāptaḥ supratiṣṭhitāśayabalaś ca bhavati sarvakleśasamudācārāpagatatvāt / supratiṣṭhitādhyāśayabalaś ca bhavati mārgāvipravāsitatvāt / mahākaruṇābalasupratiṣṭhitaś ca bhavati sattvārthānutsargatvāt / mahāmaitrībalasupratiṣṭhitaś ca bhavati sarvajagatparitrāṇatvāt / dhāraṇībalasupratiṣṭhitaś ca bhavaty asaṃpramoṣadharmatvāt / pratibhānabalasupratiṣṭhitaś ca bhavati sarvabuddhadharmapravicayavibhāgakuśalatvāt / abhijñābalasupratiṣṭhitaś ca bhavaty aparyantalokadhātucaryāvibhāgakuśalatvāt / praṇidhānabalasupratiṣṭhitaś ca bhavati sarvabodhisattvakriyānutsargatvāt / pāramitābalasupratiṣṭhitaś ca bhavati sarvabuddhadharmasamudānayanatvāt / tathāgatādhiṣṭhānabalasupratiṣṭhitaś ca bhavati sarvākārasarvajñajñānābhimukhatvāt / sa evaṃbalādhānaprāptaḥ sarvakriyāś ca saṃdarśayati sarvakriyāsu cānavadyo bhavaty anupaliptaś ca /

以獲此住。其力志性。則輒堅。住。皆以消除一切塵労。心懐仁和。力勢堅強。在於元首。恣化群生大哀之力。所可建立。用衆生故。無所望捨。益加建立。大慈之力。将護一切衆生之類。総持要力。而得堅住不捨衆生。其誓願力。而諦得住一切仏法。選択分別。善諦建立。神通之力住無限世。於諸行本。擁護一切。衆生之類。堅住願力。遵習一切菩薩道業。而無所捨。度無極力。其行堅住。合集一切諸仏経典。正住如来所建立力。成就正覚一切敏知。以入此行。如是力勢。普現一切神変無窮。輒往生於一切所趣。

是菩薩。到此地中。離一切煩悩故善住浄心力中。心常不離道故善住深心力中。不捨衆生故善住大悲力中。救一切世間故善住大慈力中。不忘所聞法故善住陀羅尼力中。分別選択一切仏法故善住一切楽説力中。行無辺差別世界故善住神通力中。不捨一切菩薩所行故善住願力中。修集一切仏法故安住波羅蜜力中。善起一切種智故安住如来力中。是菩薩。得如是智力。示一切所作無有過咎。

是菩薩住此地。離一切煩悩故。善住浄心力。心常不離道故。善住深心力。不捨衆生故。善住大悲力。救一切世間故。善住大慈力。不忘所聞法故。善住陀羅尼力。分別観察一切仏法故。善住一切楽説力。行無辺差別世界故。善住神通力。不捨一切菩薩所行故。善住願力。修集一切仏法故。善住波羅蜜力。善起一切種智故。善住如来力。是菩薩得如是智力。示一切所作。無有過咎。

仏子。菩薩住此地得善住深心力。一切煩悩。不行故。得善住勝心力。不離於道故。得善住大悲力。不捨利益衆生故。得善住大慈力。救護一切世間故。得善住陀羅尼力。不忘於法故。得善住弁才力。善観察分別一切法故。得善住神通力。普往無辺世界故。得善住大願力。不捨一切菩薩所作故。得善住波羅蜜力。成就一切仏法故。得如来護念力。一切種一切智智現前故。此菩薩。得如是智力。能現一切諸所作事。於諸事中。無有過咎

復次菩薩。如是至於不動地中。於意楽力得善安住。遠離一切煩悩現行。故於増上意楽力得善安住。不離道故。於大悲力得善安住。不捨利益有情事故。於大慈力得善安住。能救一切諸世間故。於総持力得善安住。無忘失法故。於弁才力得善安住。於一切仏法選択分別得善巧故。於神通力得善安住。於無辺際諸世界中行差別処得善巧故。於大願力得善安住。不捨一切菩薩所作故。於到彼岸力得善安住。普集一切諸仏法故。於如来加持力得善安住。一切行相一切智智現在前故。然此菩薩已得如是勢力所持。能現一切諸所作事。而於一切所作事中無有過咎。