<<Previous

Ch. 9, § 25

(龍山和訳:§25)

Next>>

iyaṃ bho jinaputra bodhisattvasyāṣṭamī jñānabhūmir acalety ucyate 'saṃhāryatvāt / avivartyabhūmir ity ucyate jñānāvivartyatvāt / durāsadabhūmir ity ucyate sarvajagaddurjñānatvāt / kumārabhūmir ity ucyate 'navadyatvāt / janmabhūmir ity ucyate yathābhiprāyavaśavartitvāt / pariniṣpannabhūmir ity ucyate 'punaḥkāryatvāt / pariniṣṭhitabhūmir ity ucyate sukṛtajñānavicayatvāt / nirmāṇabhūmir ity ucyate svabhinirhṛtapraṇidhānatvāt / adhiṣṭhānabhūmir ity ucyate parāvikopanatvāt / anābhogabhūmir ity ucyate pūrvāntābhinirhṛtatvāt /

金剛蔵曰。是為仏子諸菩薩業住於慧地。而不可動。是謂無侶。亦復号曰不退転地。慧不迴還。則謂難当一切衆生。所不能逮。則童真地。為無所生為所生地。所願自在為滅具地。無所造作究竟之地。積累真慧則無為地。善修志願為建立地。度無所作為無財業。宿世所行。衆苦消去。邪以降伏。

諸仏子。諸菩薩摩訶薩。此地不可壊故。名為不動地。智慧不転故。名為不転地。一切世間。難測知故。名威徳地。無家過故。名王子地。随意自在故。名菩薩生地。更不作故。名為成地。善択知故。名為究竟地。善発大願故。名為変化地。不懐諸法故。名為勝処地。善修起先道故。名為無功力地。

諸仏子。菩薩此地不可壊故。名為不動地。智慧不転故。名為不転地。一切世間不能測知故。名威徳地。無色欲故。名童真地。随意受生故。名自在地。更不作故。名為成地。決定知故。名為究竟地。善発大願故。名為変化地。不可壊故。名為住持地。先修善根故。名為無功力地。

仏子。此菩薩智地。名為不動地。無能沮壊故。名為不転地。智慧無退故。名為難得地。一切世間無能測故。名為童真地。離一切過失故。名為生地。随楽自在故。名為成地。更無所作故。名為究竟地。智慧決定故。名為変化地。随願成就故。名為力持地。他不能動故。名為無功用地。先已成就故。

仏子此之第八菩薩智地。名為不動地不可映奪故。名為不退地智無退故。名為難得地一切世間無能測故。名為童真地無過失故。名為生地如所楽欲自在転故。名為成就地無復所作故。名為究竟地以能善作智決択故。名為涅槃地以善引発本願力故。名為住持地非他所壊故。名為無功用地前際所引故。