<<Previous

Ch. 9, § 26

(龍山和訳:§26)

Next>>

evaṃjñānasvabhinirhṛtaḥ khalu punar bho jinaputra bodhisattvo buddhagotrānugato buddhaguṇaprabhāvabhāsitas tathāgateryāpathacaryācāritrānugato buddhaviṣayābhimukhaḥ satatasamitaṃ svadhiṣṭhitatathāgatādhiṣṭhānaś ca bhavati śakrabrahmalokapālapratyudgataś ca vajrapāṇisatatānubaddhaś ca samādhibalānutsṛṣṭaś cāpramāṇakāyavibhaktyabhinirhṛtaś ca sarvakāyacaryābalopagataś ca mahābhijñāvipākapariniṣpannaś cānantasamādhivaśavartī cāpramāṇavyākaraṇapratyeṣakaś ca yathāparipakvajagadabhisaṃbodhinidarśakaś ca bhavati /

如是仏子。菩薩大士。以入仏種承仏功勲威神遠照由帰如来威儀至業仏境界門。常為如来之所建立。得入釈梵四天王宮。金剛力士。常随侍後。逮致定力。其身無限。降伏色蔵。散無量結。以皆永離諸身行力。具威無極。大神通力。所行報応。而得自在。無限定意。受莂無量。自恣由己。而無所礙。如其淳淑。覚度衆生。所示現義。

諸仏子。諸菩薩摩訶薩。得如是智慧。名為得入仏境界。名為仏功徳所照明。名為随仏威儀行。趣向仏法。常為諸仏神力善護。常為四天王。釈提桓因。梵天王等所奉迎。常為密迹金剛神之所侍衛。善能生諸深禅定。常能作無量諸身差別。於諸身中。皆有勢力。得大果報神通力。於無辺三昧中。得自在。能受無量記。随衆生成就処。示成阿耨多羅三藐三菩提。

菩薩得如是智慧。名為入仏境界。名為仏功徳所照明。名為随仏威儀行趣向仏法。常為諸仏神力所護。常為四天王。釈提桓因諸梵王等之所奉迎。密迹金剛神。常随侍衛。善能出生諸禅三昧。能作無量諸身差別。於諸身中。皆有勢力。得大果報神通力。於無辺三昧中得自在。能受無量記。随衆生成就処。示成阿耨多羅三藐三菩提。

仏子。菩薩成就如是智慧。入仏境界。仏功徳照。順仏威儀。仏境現前。常為如来之所護念。梵釈四王。金剛力士。常随侍衛。恒不捨離諸大三昧。能現無量諸身差別。於一一身。有大勢力。報得神通三昧自在。随有可化衆生之処。示成正覚仏子。

仏子菩薩引発如是智已。入仏種姓以仏功徳光明所照。随順如来威儀正行。仏境現前無間無欠。如来威徳常所加持。釈梵護世之所奉迎。金剛力士常随侍衛。恒不捨離三摩地力。引発無量分身差別一切身行。勢力相応成就広大異熟神通。於無涯際三摩地中自在而転。能受無量菩提記別。随已成熟諸有情類現成正覚。