<<Previous

Ch. 9, § 27

(龍山和訳:§27)

Next>>

sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṣṭaḥ suvicāritamahājñānābhijñaḥ satatasamitaṃ pramuktaprajñālokaraśmir asaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhaktikovidaḥ sarvākāraguṇasaṃdarśakaḥ svacittotpādavaśavartī pūrvāntāparāntasuvicitajñānaḥ sarvamārapathāvartanavivartanajñānānugataḥ sarvatathāgataviṣayagocarānupraviṣṭo 'paryantalokadhātuprasareṣu bodhisattvacaryāṃ caraty apratyudāvartyayogena / tata ucyate bodhisattvo 'calāṃ bodhisattvabhūmim anuprāpta iti /

以入是行。得入道場。無極大慧。以行大慧神通之業。常演大聖智慧光明。施与章句。無罣礙界。分別世界十方国土所宣章句。現一切業功勲之徳。発心自在。而諦思惟。解去来今。迴転一切衆魔径路。下于聖慧。遊入如来。州郡境界。無際国土。所処講堂。奉菩薩行。其所誘進。無能退転。以故名曰入無動地。

是菩薩。入如是大智慧。善通達諸法。常放大慧光明。度無障礙法性道。善知世間法道差別。能示一切諸功徳。随意自在。善解先際後際。能入迴転魔道智中。入如来所行境界中。能於無辺世界。行菩薩道。以不転相故。是故此地名為不動。

是菩薩入如是大智慧。善通達諸法。常放大智光明。度無礙法界道。善知世界道差別。能示一切諸功徳。随意自在。善解先際後際。能入転魔道智。入如来行境界。能於無辺世界。行菩薩道。以不転相故。此地名為不動。

菩薩如是。入大乗会。獲大神通。放大光明。入無礙法界。知世界差別。示現一切諸大功徳。随意自在善能通達前際後際。普伏一切魔邪之道。深入如来所行境界。於無量国土。修菩薩行。以能獲得不退転法。是故説名住不動地。

然此菩薩如是通達入大乗会。獲善観察大智神通常恒能放妙慧光明。趣入無礙真法界道。能知世界差別之道。示現一切諸大功徳。於自心起自在能転。於前後際善能知行。善能通達伏除一切魔道之智。証入如来所行境界。能於無辺諸世界中。行菩薩行已。能成就不退転故。是即説為菩薩已至於不動地