<<Previous

Ch. 9, § 28

(龍山和訳:§28)

Next>>

tatra bho jinaputrācalāṃ bodhisattvabhūmim anuprāpto bodhisattvaḥ satatasamitam aparyantatathāgatadarśanāvirahito bhavati samādhibalasvabhinirhṛtatvāt / audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati / sa ekaikasmin kalpa ekaikasmin lokadhātuprasare 'nekān buddhān anekāni buddhaśatāny anekāni buddhasahasrāṇy anekāni buddhaśatasahasrāṇy anekāni buddhaniyutaśatasahasrāṇy anekā buddhikoṭīr anekāni buddhakoṭīśatāny anekāni buddhakoṭīsahasrāṇy anekāni buddhakoṭīśatasahasrāṇy anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati / tāṃś ca tathāgatān paryupāste lokadhātuvibhaktipūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto 'saṃhāryo bhavati lokadhātuparipṛcchānirdeśeṣu /

金剛蔵曰。是故仏子。菩薩逮得無動転地。常在無際。見諸如来不可称限。未曽違遠。彼行究竟。成三昧定。威力所入。見仏供養。奉事帰命。終不忘捨。於一一劫中一一世界。所見講堂。各現諸仏。咸各供養無央数億百千姟仏。一切施安。稽首帰命。以礼如来。暁了世界。以為元首。慕導道明啓受法教。重復加増。逮仏滅度。行無等侶。巍巍超絶。与衆殊異。諮受世界。講問宣伝。

諸仏子。諸菩薩摩訶薩。在不動地。善生禅定力故。常不離見無辺諸仏。而不捨麁供養。供給諸仏。是菩薩。於一一劫。一切世界中。見数百千万億那由他無量無辺阿僧祇仏。供養恭敬。尊重讃歎。具一切供養事。而用供養。親近諸仏。従諸仏。受世間別異等諸法明。是人転深入如来法蔵。問世間性差別事中。無能尽者。乃至百千万億劫。説不可尽。

仏子。菩薩在不動地。善生禅定力故。常見無辺諸仏。不捨供養供給諸仏。是菩薩於一一劫。一一世界中。数百千万億那由他。無量無辺阿僧祇仏。恭敬供養。尊重讃歎。親近諸仏。従諸仏受世界差別等諸法明。是菩薩転深入如来法蔵。問世界差別事。無能尽者。乃至百千万億劫。説不可尽。

仏子。菩薩住此不動地已。以三昧力。常得現見無量諸仏。恒不捨離承事供養。此菩薩。於一一劫。一一世界。見無量百仏。無量千仏。乃至無量百千億那由他仏。恭敬尊重。承事供養。一切資生。悉以奉施。於諸仏所。得於如来甚深法蔵。受世界差別等。無量法明。若有問難世界差別。如是等事。無能屈者。

仏子菩薩住此不動地時恒常無間不離現見無量諸仏。由三摩地力所引故。然不棄捨広見諸仏承事供養。然此菩薩於一一世界。見無量仏無量百仏。無量千仏無量百千仏。無量百千那庾多仏。無量倶胝仏。無量百倶胝仏。無量千倶胝仏。無量百千倶胝仏。無量百千倶胝那庾多仏。見諸仏已恭敬尊重。以一切行相引発供養。悉以奉献彼諸如来。皆悉承事於諸仏所領受世界差別義等無量法明。転復得於如来法蔵。於諸世界差別問答無能屈者。