<<Previous

Ch. 9, § 29

(龍山和訳:§29)

Next>>

tāni cāsya kuśalamūlāny anekān kalpān uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekakalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutasahasrāṇi tasya tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti / tadyathāpi nāma bho jinaputra tad eva jātarūpaṃ supariniṣṭhitaṃ kuśalena karmāreṇa suparikarmakṛtaṃ jambūdvīpasvāminaḥ kaṇṭhe śirasi vābaddham asaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānām ābharaṇavikṛtaiḥ / evam eva bho jinaputrāsyām acalāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair yāvat saptamībhūmisthitaiś ca bodhisattvaiḥ /

遵無央数億百千姟所積徳本。転進顕燿。猶如仏子。此閻浮利。上明月珠。又其価直。一閻浮提。以用著頸。為無等倫。一切天下人民之衆。所著瓔珞。無能及者。如是仏子。菩薩住是不動転地。以此徳本。成其大明。一切声聞。及縁覚衆。所不能逮。及於七住菩薩行業。

又諸善根。転勝明浄。譬如成錬真金。巧匠雑宝。作瓔珞已。繋四天下主頸。閻浮提人。無能奪者。諸仏子。菩薩摩訶薩。亦如是。住是無動地。諸善根転勝明浄。一切声聞辟支仏。乃至七地菩薩。所不能壊。

又諸善根。転勝明浄。譬如真金。衆宝間錯。為転輪王。所瓔珞。一切人民。無能奪者。菩薩摩訶薩亦如是。住無動地。善根転浄。一切声聞辟支仏。乃至七地菩薩所不能壊。

如是経於無量百劫。無量千劫。乃至無量百千億那由他劫。所有善根。転増明浄。譬如真金。治作宝冠。置閻浮提主。聖王頂上。一切臣民。諸荘厳具。無与等者。此地菩薩。所有善根。亦復如是。一切二乗。乃至第七地菩薩。所有善根。無能及者。

於無量劫此諸善根。転得熾然光麗明浄。無量百劫。無量千劫無量百千劫。無量百千那庾多劫。無量倶胝劫無量百倶胝劫。無量千倶胝劫。無量百千倶胝劫。無量百千倶胝那庾多劫。此諸善根転得熾然光麗明浄。仏子譬如善巧金師。以所錬金作厳具已。置贍部洲聖王頂上成於頸下。贍部洲中一切臣民。諸荘厳具無与等者。仏子菩薩住是不動地中。此諸善根亦復如是。一切声聞独覚。乃至七地菩薩。所有善根無与等者。