<<Previous

Ch. 9, § 30

(龍山和訳:§30)

Next>>

imāṃ ca bhūmim anugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṃ kleśatamāṃsi praśamayati / suvibhaktajñānamukhābhinirhāratayā / tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasralokadhātuṃ maitryā spharitvā prabhayāvabhāsayati / evam eva bho jinaputra bodhisattvo ‘syām acalāyāṃ bodhisattvabhūmau sthito yāvad daśabuddhakṣetraśatasahasraparamāṇurajaḥsamān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṃ kleśaparidāhān anupūrveṇa praśamayaty āśrayāṃś ca prahlādayati /

菩薩以入此道地者。承無極慧。消除衆生一切塵労。剖判聖慧微妙道門。猶如仏子。主于梵天。所行慈心。遍大千界。其光普照。菩薩大士。亦復如是。住此菩薩無動転地。照耀百千諸仏刹土満中塵数。光明悉周無量仏国。照尽一切衆生塵労。稍漸滅除心之毒垢。

菩薩住是地。以善分別智門故。智慧光明。滅衆生悩熱。譬如仏子若千世界主。大梵天王。能於一時。流布慈心。満千世界。亦能放光。遍照其中。諸仏子。菩薩摩訶薩。亦如是住無動地中。能放身光。照十万三千大千世界微塵数等世界衆生。次能滅諸悩熱。令得清涼

菩薩住是地。以善分別智門故。智慧光明。滅除一切衆生悩熱。譬如千世界主大梵天王。能於一時。流布慈心。満千世界。亦能放光。遍照其中。菩薩摩訶薩亦如是。住不動地。能放身光。照十万仏刹微塵世界。滅除衆生諸煩悩熱。令得清涼。

以住此地。大智光明。普滅衆生。煩悩黒闇。善能開闡智慧門故。仏子。譬如千世界主。大梵天王。能普運慈心。普放光明。満千世界。此地菩薩。亦復如是。能放光明。照百万仏刹微塵数世界。令諸衆生。滅煩悩火。而得清涼。

以住此地大智光明。普滅有情煩悩黒闇。善能開闡智慧門故。仏子譬如千世界主。大梵天王遍運慈心。普放光明満千世界菩薩住此不動地已亦復如是。能以光明普照遍満。乃至百万仏刹微塵数等世界。漸滅有情煩悩炎熱令身悦予。