<<Previous

Ch. 9, § 31

(龍山和訳:§31)

Next>>

tasya daśabhyaḥ pāramitābhyaḥ praṇidhānapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyācalā nāmāṣṭamī bodhisattvabhūmiḥ samāsanirdeśato vistaraśaḥ punar aparyantakalpanirdeśaniṣṭhāto 'nugantavyā /

是為仏子。菩薩住是不動転行所宣平正。菩薩功徳第八道地。弘普諮嗟。諸劫無際。不可究竟。

諸仏子。是名略説菩薩摩訶薩不動地。若広説者。無量劫数。所不能尽。

諸仏子。是名略説菩薩不動地。若広説者。無量億劫所不能尽。

此菩薩。十波羅蜜中。願波羅蜜増上。余波羅蜜。非不修行。但随力随分。是名略説諸菩薩摩訶薩第八不動地。若広説者。経無量劫。不可窮尽。

於十種波羅蜜多。願到彼岸以為増上。余到彼岸随力随分非不修行。仏子是名略説菩薩第八不動智地。若広説者経無量劫不可窮尽。