<<Previous

Ch. 2, § 14

(龍山和訳:§14)

Next>>

so 'syāṃ pramuditāyāṃ bodhisattvabhūmau sthitaḥ sann imāny evaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān abhinirharati / yad utāśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya sarvākāravaropetam udārādhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānam abhinirharati /

世尊復言。若能得立悦予地者。成菩薩住建立広大無極之道。如是景模無限大願弘誓之鎧。又有十事法。何謂為十。班宣無尽。和雅音辞。至於無喩。無不周悉。供養諸仏一切奇珍。篤信微妙清浄之業。法界坦然。志帰空界。究暢解達。於当来際。一切無想。無所悕望。令仏道興。無所思楽。所奉事者。供於無極。志務大願。

菩薩如是。安住歓喜地発諸大願。生如是決定心。所謂。我当供養一切諸仏。皆無有余。一切供養之具随意供養。心解清浄。発如是大願。広大如法性。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

菩薩如是安住歓喜地。発諸大願。生如是定心。所謂我当以清浄心。供養一切諸仏。皆無有余。一切供具随意供養。発如是大願。広大如法界。究竟如虚空。尽未来際。尽供養一切劫中所有諸仏。以大供養具。無有休息。

仏子。菩薩住此歓喜地。能成就如是大誓願。如是大勇猛。如是大作用。所謂生広大清浄決定解。以一切供養之具。恭敬供養一切諸仏。令無有余。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

復次菩薩住於極喜地時。引発如是諸大誓願諸大勇決諸大出離。為以無余供養之具及以周備承事。品類普遍供養一切如来。一切行相勝妙成就。而以最上勝解。清浄広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為大供事発初大願。