<<Previous

Ch. 2, § 15

(龍山和訳:§15)

Next>>

yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamyaksambuddhaśāsanaparirakṣaṇāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ saddharmaparigrahāya dvitīyaṃ mahāpraṇidhānam abhinirharati /

念諸如来所開演教。執持法目。将護諸仏諸菩薩業。不違一切平等覚訓。已能具足如上法訓。

又一切諸仏。所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提故。一切諸仏。所教化法悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法性。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

又一切諸仏所説経法。皆悉受持。摂一切諸仏阿耨多羅三藐三菩提。一切諸仏所教化法。悉皆随順。一切諸仏法皆能守護。発如是大願。広大如法界。究竟如虚空。尽未来際。尽皆守護一切劫中一切仏法。無有休息。

又発大願。願受一切仏法輪。願摂一切仏菩提。願護一切諸仏教。願持一切諸仏法。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為欲受持一切如来所説法眼。為欲摂受諸仏菩提。為護一切正等覚教。広大法界尽虚空性窮未来際。一切劫数無有休息。為摂受妙法発第二大願。