<<Previous

Ch. 2, § 16

(龍山和訳:§16)

Next>>

yad uta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu tuṣitabhavanavāsam ādiṃ kṛtvā cyavanācaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisambodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikakālavivartanāya dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭiniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇopasaṃkramaṇāya tṛtīyaṃ mahāpraṇidhānam abhinirharati /

輒得出生。在兜術天上。従天来下。入母腹中。処在胎蔵。従母腹出。随行七歩。挙手自讃。三界最尊。釈梵稽首。諸竜浴体。学書手博。遊観所覩。出家入山。成仏降魔。釈梵勧助。転大法輪。現大滅度。供養舎利。宣布道化。顕衆経義。皆以一時。至不退転。法界弘広。不可限量。処虚空界。究竟解暢当来之際。於一切念而無想念。従無数劫。会成仏道。篤信無惓。倶往合同。班宣義音。無極弘誓。

又一切世界。一切諸仏。従兜率天。来下入胎。及在胎中。初生時。出家時。成仏道時。悉当勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法性。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

又一切世界。一切諸仏。従兜率天下。入胎処胎。初生出家。成仏道時。勧請転大法輪。示入大涅槃。我於爾時。尽往供養。摂法為首。三時転故。発如是大願。広大如法界。究竟如虚空。尽未来際。尽一切劫。奉迎供養一切諸仏。無有休息。

又発大願。願一切世界。仏興于世。従兜率天宮没。入胎住胎。初生出家。成道説法。示現涅槃。皆悉往詣親近供養。為衆上首。受行正法。於一切処。一時而転。広大如法界。究竟如虚空。尽未来際。一切劫数。無有休息。

為一切仏出現於世。無余一切諸世界中。住覩史多天宮為首。降下入胎住胎生長出家成道。受梵王請転大法輪示大涅槃。為悉往詣。供養受法加行為先。為一切処同時而転。広大法界尽虚空性窮未来際。一切劫数仏出世数無有休息。為悉往詣発第三大願。